Sanskrit

edit

Etymology

edit

From the root पू () +‎ -अयति (-ayati). From Proto-Indo-European *powH-éye-ti - (to purify), from *pewH-. Cognate with Old High German fowen (to sieve; clean grain). Also related to Avestan 𐬞𐬏𐬌𐬙𐬌𐬐𐬀 (itika), Old Irish ūr (new, fresh), Latin putus, pūrus (pure).

Pronunciation

edit

Verb

edit

पवयति (pavayati) third-singular indicative (class 10, type P, causative, root पू)

  1. to cleanse, purify

Conjugation

edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: पवयितुम् (paváyitum)
Undeclinable
Infinitive पवयितुम्
paváyitum
Gerund पवित्वा
pavitvā́
Participles
Masculine/Neuter Gerundive पवयितव्य / पवनीय
pavayitavyà / pavanī́ya
Feminine Gerundive पवयितव्या / पवनीया
pavayitavyā̀ / pavanī́yā
Masculine/Neuter Past Passive Participle पवित
pavitá
Feminine Past Passive Participle पविता
pavitā́
Masculine/Neuter Past Active Participle पवितवत्
pavitávat
Feminine Past Active Participle पवितवती
pavitávatī
Present: पवयति (paváyati), पवयते (paváyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पवयति
paváyati
पवयतः
paváyataḥ
पवयन्ति
paváyanti
पवयते
paváyate
पवयेते
paváyete
पवयन्ते
paváyante
Second पवयसि
paváyasi
पवयथः
paváyathaḥ
पवयथ
paváyatha
पवयसे
paváyase
पवयेथे
paváyethe
पवयध्वे
paváyadhve
First पवयामि
paváyāmi
पवयावः
paváyāvaḥ
पवयामः / पवयामसि¹
paváyāmaḥ / paváyāmasi¹
पवये
paváye
पवयावहे
paváyāvahe
पवयामहे
paváyāmahe
Imperative
Third पवयतु
paváyatu
पवयताम्
paváyatām
पवयन्तु
paváyantu
पवयताम्
paváyatām
पवयेताम्
paváyetām
पवयन्ताम्
paváyantām
Second पवय
paváya
पवयतम्
paváyatam
पवयत
paváyata
पवयस्व
paváyasva
पवयेथाम्
paváyethām
पवयध्वम्
paváyadhvam
First पवयानि
paváyāni
पवयाव
paváyāva
पवयाम
paváyāma
पवयै
paváyai
पवयावहै
paváyāvahai
पवयामहै
paváyāmahai
Optative/Potential
Third पवयेत्
paváyet
पवयेताम्
paváyetām
पवयेयुः
paváyeyuḥ
पवयेत
paváyeta
पवयेयाताम्
paváyeyātām
पवयेरन्
paváyeran
Second पवयेः
paváyeḥ
पवयेतम्
paváyetam
पवयेत
paváyeta
पवयेथाः
paváyethāḥ
पवयेयाथाम्
paváyeyāthām
पवयेध्वम्
paváyedhvam
First पवयेयम्
paváyeyam
पवयेव
paváyeva
पवयेम
paváyema
पवयेय
paváyeya
पवयेवहि
paváyevahi
पवयेमहि
paváyemahi
Subjunctive
Third पवयात् / पवयाति
paváyāt / paváyāti
पवयातः
paváyātaḥ
पवयान्
paváyān
पवयाते / पवयातै
paváyāte / paváyātai
पवयैते
paváyaite
पवयन्त / पवयान्तै
paváyanta / paváyāntai
Second पवयाः / पवयासि
paváyāḥ / paváyāsi
पवयाथः
paváyāthaḥ
पवयाथ
paváyātha
पवयासे / पवयासै
paváyāse / paváyāsai
पवयैथे
paváyaithe
पवयाध्वै
paváyādhvai
First पवयानि
paváyāni
पवयाव
paváyāva
पवयाम
paváyāma
पवयै
paváyai
पवयावहै
paváyāvahai
पवयामहै
paváyāmahai
Participles
पवयत्
paváyat
पवयमान / पवयान²
paváyamāna / pavayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अपवयत् (ápavayat), अपवयत (ápavayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपवयत्
ápavayat
अपवयताम्
ápavayatām
अपवयन्
ápavayan
अपवयत
ápavayata
अपवयेताम्
ápavayetām
अपवयन्त
ápavayanta
Second अपवयः
ápavayaḥ
अपवयतम्
ápavayatam
अपवयत
ápavayata
अपवयथाः
ápavayathāḥ
अपवयेथाम्
ápavayethām
अपवयध्वम्
ápavayadhvam
First अपवयम्
ápavayam
अपवयाव
ápavayāva
अपवयाम
ápavayāma
अपवये
ápavaye
अपवयावहि
ápavayāvahi
अपवयामहि
ápavayāmahi
Future: पवयिष्यति (pavayiṣyáti), पवयिष्यते (pavayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पवयिष्यति
pavayiṣyáti
पवयिष्यतः
pavayiṣyátaḥ
पवयिष्यन्ति
pavayiṣyánti
पवयिष्यते
pavayiṣyáte
पवयिष्येते
pavayiṣyéte
पवयिष्यन्ते
pavayiṣyánte
Second पवयिष्यसि
pavayiṣyási
पवयिष्यथः
pavayiṣyáthaḥ
पवयिष्यथ
pavayiṣyátha
पवयिष्यसे
pavayiṣyáse
पवयिष्येथे
pavayiṣyéthe
पवयिष्यध्वे
pavayiṣyádhve
First पवयिष्यामि
pavayiṣyā́mi
पवयिष्यावः
pavayiṣyā́vaḥ
पवयिष्यामः / पवयिष्यामसि¹
pavayiṣyā́maḥ / pavayiṣyā́masi¹
पवयिष्ये
pavayiṣyé
पवयिष्यावहे
pavayiṣyā́vahe
पवयिष्यामहे
pavayiṣyā́mahe
Participles
पवयिष्यत्
pavayiṣyát
पवयिष्यमाण
pavayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अपवयिष्यत् (ápavayiṣyat), अपवयिष्यत (ápavayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपवयिष्यत्
ápavayiṣyat
अपवयिष्यताम्
ápavayiṣyatām
अपवयिष्यन्
ápavayiṣyan
अपवयिष्यत
ápavayiṣyata
अपवयिष्येताम्
ápavayiṣyetām
अपवयिष्यन्त
ápavayiṣyanta
Second अपवयिष्यः
ápavayiṣyaḥ
अपवयिष्यतम्
ápavayiṣyatam
अपवयिष्यत
ápavayiṣyata
अपवयिष्यथाः
ápavayiṣyathāḥ
अपवयिष्येथाम्
ápavayiṣyethām
अपवयिष्यध्वम्
ápavayiṣyadhvam
First अपवयिष्यम्
ápavayiṣyam
अपवयिष्याव
ápavayiṣyāva
अपवयिष्याम
ápavayiṣyāma
अपवयिष्ये
ápavayiṣye
अपवयिष्यावहि
ápavayiṣyāvahi
अपवयिष्यामहि
ápavayiṣyāmahi
Benedictive/Precative: पव्यात् (pavyā́t) or पव्याः (pavyā́ḥ), पवयिषीष्ट (pavayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third पव्यात् / पव्याः¹
pavyā́t / pavyā́ḥ¹
पव्यास्ताम्
pavyā́stām
पव्यासुः
pavyā́suḥ
पवयिषीष्ट
pavayiṣīṣṭá
पवयिषीयास्ताम्²
pavayiṣīyā́stām²
पवयिषीरन्
pavayiṣīrán
Second पव्याः
pavyā́ḥ
पव्यास्तम्
pavyā́stam
पव्यास्त
pavyā́sta
पवयिषीष्ठाः
pavayiṣīṣṭhā́ḥ
पवयिषीयास्थाम्²
pavayiṣīyā́sthām²
पवयिषीढ्वम्
pavayiṣīḍhvám
First पव्यासम्
pavyā́sam
पव्यास्व
pavyā́sva
पव्यास्म
pavyā́sma
पवयिषीय
pavayiṣīyá
पवयिषीवहि
pavayiṣīváhi
पवयिषीमहि
pavayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: पवयामास (pavayā́mā́sa) or पवयांचकार (pavayā́ṃcakā́ra), पवयांचक्रे (pavayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पवयामास / पवयांचकार
pavayā́mā́sa / pavayā́ṃcakā́ra
पवयामासतुः / पवयांचक्रतुः
pavayā́māsátuḥ / pavayā́ṃcakrátuḥ
पवयामासुः / पवयांचक्रुः
pavayā́māsúḥ / pavayā́ṃcakrúḥ
पवयांचक्रे
pavayā́ṃcakré
पवयांचक्राते
pavayā́ṃcakrā́te
पवयांचक्रिरे
pavayā́ṃcakriré
Second पवयामासिथ / पवयांचकर्थ
pavayā́mā́sitha / pavayā́ṃcakártha
पवयामासथुः / पवयांचक्रथुः
pavayā́māsáthuḥ / pavayā́ṃcakráthuḥ
पवयामास / पवयांचक्र
pavayā́māsá / pavayā́ṃcakrá
पवयांचकृषे
pavayā́ṃcakṛṣé
पवयांचक्राथे
pavayā́ṃcakrā́the
पवयांचकृध्वे
pavayā́ṃcakṛdhvé
First पवयामास / पवयांचकर
pavayā́mā́sa / pavayā́ṃcakára
पवयामासिव / पवयांचकृव
pavayā́māsivá / pavayā́ṃcakṛvá
पवयामासिम / पवयांचकृम
pavayā́māsimá / pavayā́ṃcakṛmá
पवयांचक्रे
pavayā́ṃcakré
पवयांचकृवहे
pavayā́ṃcakṛváhe
पवयांचकृमहे
pavayā́ṃcakṛmáhe
Participles
पवयामासिवांस् / पवयांचकृवांस्
pavayā́māsivā́ṃs / pavayā́ṃcakṛvā́ṃs
पवयांचक्राण
pavayā́ṃcakrāṇá
edit