पादग्रन्थि

Hindi edit

Pronunciation edit

  • (Delhi Hindi) IPA(key): /pɑː.d̪əɡ.ɾən.t̪ʰiː/, [päː.d̪ɐɡ.ɾɐ̃n̪.t̪ʰiː]

Noun edit

पादग्रन्थि (pādagranthif

  1. Alternative form of पादग्रंथि (pādagranthi, ankle)

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From पाद (pā́da, foot) +‎ ग्रन्थि (granthí, knot), literally knot of the foot.

Pronunciation edit

Noun edit

पादग्रन्थि (pādagranthi) stemm

  1. the ankle
    Synonyms: see Thesaurus:पादग्रन्थि

Declension edit

Masculine i-stem declension of पादग्रन्थि (pādagranthi)
Singular Dual Plural
Nominative पादग्रन्थिः
pādagranthiḥ
पादग्रन्थी
pādagranthī
पादग्रन्थयः
pādagranthayaḥ
Vocative पादग्रन्थे
pādagranthe
पादग्रन्थी
pādagranthī
पादग्रन्थयः
pādagranthayaḥ
Accusative पादग्रन्थिम्
pādagranthim
पादग्रन्थी
pādagranthī
पादग्रन्थीन्
pādagranthīn
Instrumental पादग्रन्थिना / पादग्रन्थ्या¹
pādagranthinā / pādagranthyā¹
पादग्रन्थिभ्याम्
pādagranthibhyām
पादग्रन्थिभिः
pādagranthibhiḥ
Dative पादग्रन्थये
pādagranthaye
पादग्रन्थिभ्याम्
pādagranthibhyām
पादग्रन्थिभ्यः
pādagranthibhyaḥ
Ablative पादग्रन्थेः
pādagrantheḥ
पादग्रन्थिभ्याम्
pādagranthibhyām
पादग्रन्थिभ्यः
pādagranthibhyaḥ
Genitive पादग्रन्थेः
pādagrantheḥ
पादग्रन्थ्योः
pādagranthyoḥ
पादग्रन्थीनाम्
pādagranthīnām
Locative पादग्रन्थौ / पादग्रन्था¹
pādagranthau / pādagranthā¹
पादग्रन्थ्योः
pādagranthyoḥ
पादग्रन्थिषु
pādagranthiṣu
Notes
  • ¹Vedic

Descendants edit

  • Hindi: पादग्रंथि (pādagranthi) (learned)

Further reading edit