पादयति

Sanskrit

edit

Etymology

edit

From पद् (pad) +‎ -अयति (-ayati).

Pronunciation

edit

Verb

edit

पादयति (pādayati) third-singular present indicative (root पद्, class 10, type P, causative)

  1. to cause to fall

Conjugation

edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: पादयितुम् (pādáyitum)
Undeclinable
Infinitive पादयितुम्
pādáyitum
Gerund पादित्वा
pāditvā́
Participles
Masculine/Neuter Gerundive पादयितव्य / पादनीय
pādayitavyá / pādanī́ya
Feminine Gerundive पादयितव्या / पादनीया
pādayitavyā́ / pādanī́yā
Masculine/Neuter Past Passive Participle पादित
pāditá
Feminine Past Passive Participle पादिता
pāditā́
Masculine/Neuter Past Active Participle पादितवत्
pāditávat
Feminine Past Active Participle पादितवती
pāditávatī
Present: पादयति (pādáyati), पादयते (pādáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पादयति
pādáyati
पादयतः
pādáyataḥ
पादयन्ति
pādáyanti
पादयते
pādáyate
पादयेते
pādáyete
पादयन्ते
pādáyante
Second पादयसि
pādáyasi
पादयथः
pādáyathaḥ
पादयथ
pādáyatha
पादयसे
pādáyase
पादयेथे
pādáyethe
पादयध्वे
pādáyadhve
First पादयामि
pādáyāmi
पादयावः
pādáyāvaḥ
पादयामः
pādáyāmaḥ
पादये
pādáye
पादयावहे
pādáyāvahe
पादयामहे
pādáyāmahe
Imperative
Third पादयतु
pādáyatu
पादयताम्
pādáyatām
पादयन्तु
pādáyantu
पादयताम्
pādáyatām
पादयेताम्
pādáyetām
पादयन्ताम्
pādáyantām
Second पादय
pādáya
पादयतम्
pādáyatam
पादयत
pādáyata
पादयस्व
pādáyasva
पादयेथाम्
pādáyethām
पादयध्वम्
pādáyadhvam
First पादयानि
pādáyāni
पादयाव
pādáyāva
पादयाम
pādáyāma
पादयै
pādáyai
पादयावहै
pādáyāvahai
पादयामहै
pādáyāmahai
Optative/Potential
Third पादयेत्
pādáyet
पादयेताम्
pādáyetām
पादयेयुः
pādáyeyuḥ
पादयेत
pādáyeta
पादयेयाताम्
pādáyeyātām
पादयेरन्
pādáyeran
Second पादयेः
pādáyeḥ
पादयेतम्
pādáyetam
पादयेत
pādáyeta
पादयेथाः
pādáyethāḥ
पादयेयाथाम्
pādáyeyāthām
पादयेध्वम्
pādáyedhvam
First पादयेयम्
pādáyeyam
पादयेव
pādáyeva
पादयेम
pādáyema
पादयेय
pādáyeya
पादयेवहि
pādáyevahi
पादयेमहि
pādáyemahi
Participles
पादयत्
pādáyat
पादयमान / पादयान¹
pādáyamāna / pādayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: अपादयत् (ápādayat), अपादयत (ápādayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपादयत्
ápādayat
अपादयताम्
ápādayatām
अपादयन्
ápādayan
अपादयत
ápādayata
अपादयेताम्
ápādayetām
अपादयन्त
ápādayanta
Second अपादयः
ápādayaḥ
अपादयतम्
ápādayatam
अपादयत
ápādayata
अपादयथाः
ápādayathāḥ
अपादयेथाम्
ápādayethām
अपादयध्वम्
ápādayadhvam
First अपादयम्
ápādayam
अपादयाव
ápādayāva
अपादयाम
ápādayāma
अपादये
ápādaye
अपादयावहि
ápādayāvahi
अपादयामहि
ápādayāmahi
Future: पादयिष्यति (pādayiṣyáti), पादयिष्यते (pādayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पादयिष्यति
pādayiṣyáti
पादयिष्यतः
pādayiṣyátaḥ
पादयिष्यन्ति
pādayiṣyánti
पादयिष्यते
pādayiṣyáte
पादयिष्येते
pādayiṣyéte
पादयिष्यन्ते
pādayiṣyánte
Second पादयिष्यसि
pādayiṣyási
पादयिष्यथः
pādayiṣyáthaḥ
पादयिष्यथ
pādayiṣyátha
पादयिष्यसे
pādayiṣyáse
पादयिष्येथे
pādayiṣyéthe
पादयिष्यध्वे
pādayiṣyádhve
First पादयिष्यामि
pādayiṣyā́mi
पादयिष्यावः
pādayiṣyā́vaḥ
पादयिष्यामः
pādayiṣyā́maḥ
पादयिष्ये
pādayiṣyé
पादयिष्यावहे
pādayiṣyā́vahe
पादयिष्यामहे
pādayiṣyā́mahe
Participles
पादयिष्यत्
pādayiṣyát
पादयिष्यमाण
pādayiṣyámāṇa
Conditional: अपादयिष्यत् (ápādayiṣyat), अपादयिष्यत (ápādayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपादयिष्यत्
ápādayiṣyat
अपादयिष्यताम्
ápādayiṣyatām
अपादयिष्यन्
ápādayiṣyan
अपादयिष्यत
ápādayiṣyata
अपादयिष्येताम्
ápādayiṣyetām
अपादयिष्यन्त
ápādayiṣyanta
Second अपादयिष्यः
ápādayiṣyaḥ
अपादयिष्यतम्
ápādayiṣyatam
अपादयिष्यत
ápādayiṣyata
अपादयिष्यथाः
ápādayiṣyathāḥ
अपादयिष्येथाम्
ápādayiṣyethām
अपादयिष्यध्वम्
ápādayiṣyadhvam
First अपादयिष्यम्
ápādayiṣyam
अपादयिष्याव
ápādayiṣyāva
अपादयिष्याम
ápādayiṣyāma
अपादयिष्ये
ápādayiṣye
अपादयिष्यावहि
ápādayiṣyāvahi
अपादयिष्यामहि
ápādayiṣyāmahi
Benedictive/Precative: पाद्यात् (pādyā́t), पादयिषीष्ट (pādayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third पाद्यात्
pādyā́t
पाद्यास्ताम्
pādyā́stām
पाद्यासुः
pādyā́suḥ
पादयिषीष्ट
pādayiṣīṣṭá
पादयिषीयास्ताम्¹
pādayiṣīyā́stām¹
पादयिषीरन्
pādayiṣīrán
Second पाद्याः
pādyā́ḥ
पाद्यास्तम्
pādyā́stam
पाद्यास्त
pādyā́sta
पादयिषीष्ठाः
pādayiṣīṣṭhā́ḥ
पादयिषीयास्थाम्¹
pādayiṣīyā́sthām¹
पादयिषीध्वम्
pādayiṣīdhvám
First पाद्यासम्
pādyā́sam
पाद्यास्व
pādyā́sva
पाद्यास्म
pādyā́sma
पादयिषीय
pādayiṣīyá
पादयिषीवहि
pādayiṣīváhi
पादयिषीमहि
pādayiṣīmáhi
Notes
  • ¹Uncertain
Perfect: पादयाञ्चकार (pādayāñcakā́ra) or पादयाम्बभूव (pādayāmbabhū́va) or पादयामास (pādayāmā́sa), पादयाञ्चक्रे (pādayāñcakré) or पादयाम्बभूव (pādayāmbabhū́va) or पादयामास (pādayāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पादयाञ्चकार / पादयाम्बभूव / पादयामास
pādayāñcakā́ra / pādayāmbabhū́va / pādayāmā́sa
पादयाञ्चक्रतुः / पादयाम्बभूवतुः / पादयामासतुः
pādayāñcakrátuḥ / pādayāmbabhūvátuḥ / pādayāmāsátuḥ
पादयाञ्चक्रुः / पादयाम्बभूवुः / पादयामासुः
pādayāñcakrúḥ / pādayāmbabhūvúḥ / pādayāmāsúḥ
पादयाञ्चक्रे / पादयाम्बभूव / पादयामास
pādayāñcakré / pādayāmbabhū́va / pādayāmā́sa
पादयाञ्चक्राते / पादयाम्बभूवतुः / पादयामासतुः
pādayāñcakrā́te / pādayāmbabhūvátuḥ / pādayāmāsátuḥ
पादयाञ्चक्रिरे / पादयाम्बभूवुः / पादयामासुः
pādayāñcakriré / pādayāmbabhūvúḥ / pādayāmāsúḥ
Second पादयाञ्चकर्थ / पादयाम्बभूविथ / पादयामासिथ
pādayāñcakártha / pādayāmbabhū́vitha / pādayāmā́sitha
पादयाञ्चक्रथुः / पादयाम्बभूवथुः / पादयामासथुः
pādayāñcakráthuḥ / pādayāmbabhūváthuḥ / pādayāmāsáthuḥ
पादयाञ्चक्र / पादयाम्बभूव / पादयामास
pādayāñcakrá / pādayāmbabhūvá / pādayāmāsá
पादयाञ्चकृषे / पादयाम्बभूविथ / पादयामासिथ
pādayāñcakṛṣé / pādayāmbabhū́vitha / pādayāmā́sitha
पादयाञ्चक्राथे / पादयाम्बभूवथुः / पादयामासथुः
pādayāñcakrā́the / pādayāmbabhūváthuḥ / pādayāmāsáthuḥ
पादयाञ्चकृध्वे / पादयाम्बभूव / पादयामास
pādayāñcakṛdhvé / pādayāmbabhūvá / pādayāmāsá
First पादयाञ्चकर / पादयाम्बभूव / पादयामास
pādayāñcakára / pādayāmbabhū́va / pādayāmā́sa
पादयाञ्चकृव / पादयाम्बभूविव / पादयामासिव
pādayāñcakṛvá / pādayāmbabhūvivá / pādayāmāsivá
पादयाञ्चकृम / पादयाम्बभूविम / पादयामासिम
pādayāñcakṛmá / pādayāmbabhūvimá / pādayāmāsimá
पादयाञ्चक्रे / पादयाम्बभूव / पादयामास
pādayāñcakré / pādayāmbabhū́va / pādayāmā́sa
पादयाञ्चकृवहे / पादयाम्बभूविव / पादयामासिव
pādayāñcakṛváhe / pādayāmbabhūvivá / pādayāmāsivá
पादयाञ्चकृमहे / पादयाम्बभूविम / पादयामासिम
pādayāñcakṛmáhe / pādayāmbabhūvimá / pādayāmāsimá
Participles
पादयाञ्चकृवांस् / पादयाम्बभूवांस् / पादयामासिवांस्
pādayāñcakṛvā́ṃs / pādayāmbabhūvā́ṃs / pādayāmāsivā́ṃs
पादयाञ्चक्रान / पादयाम्बभूवांस् / पादयामासिवांस्
pādayāñcakrāná / pādayāmbabhūvā́ṃs / pādayāmāsivā́ṃs

Descendants

edit
  • Punjabi:
    Gurmukhi script: ਪਾਉਣਾ (pāuṇā)
    Shahmukhi script: پاہݨا (pāhṇā)
  • Sindhi: pāiṇu
    Arabic script: پائِڻُ
    Devanagari script: पाइणु

References

edit