पादशोथ

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit पादशोथ (pādaśotha). By surface analysis, पाद (pād) +‎ शोथ (śoth).

Pronunciation

edit
  • (Delhi) IPA(key): /pɑːd̪.ʃoːt̪ʰ/, [päːd̪.ʃoːt̪ʰ]

Noun

edit

पादशोथ (pādśothm

  1. (rare, formal) gout
    Synonym: गठिया (gaṭhiyā)

Declension

edit

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From पाद (pāda) +‎ शोथ (śotha).

Pronunciation

edit

Noun

edit

पादशोथ (pādaśotha) stemm

  1. gout

Declension

edit
Masculine a-stem declension of पादशोथ (pādaśotha)
Singular Dual Plural
Nominative पादशोथः
pādaśothaḥ
पादशोथौ / पादशोथा¹
pādaśothau / pādaśothā¹
पादशोथाः / पादशोथासः¹
pādaśothāḥ / pādaśothāsaḥ¹
Vocative पादशोथ
pādaśotha
पादशोथौ / पादशोथा¹
pādaśothau / pādaśothā¹
पादशोथाः / पादशोथासः¹
pādaśothāḥ / pādaśothāsaḥ¹
Accusative पादशोथम्
pādaśotham
पादशोथौ / पादशोथा¹
pādaśothau / pādaśothā¹
पादशोथान्
pādaśothān
Instrumental पादशोथेन
pādaśothena
पादशोथाभ्याम्
pādaśothābhyām
पादशोथैः / पादशोथेभिः¹
pādaśothaiḥ / pādaśothebhiḥ¹
Dative पादशोथाय
pādaśothāya
पादशोथाभ्याम्
pādaśothābhyām
पादशोथेभ्यः
pādaśothebhyaḥ
Ablative पादशोथात्
pādaśothāt
पादशोथाभ्याम्
pādaśothābhyām
पादशोथेभ्यः
pādaśothebhyaḥ
Genitive पादशोथस्य
pādaśothasya
पादशोथयोः
pādaśothayoḥ
पादशोथानाम्
pādaśothānām
Locative पादशोथे
pādaśothe
पादशोथयोः
pādaśothayoḥ
पादशोथेषु
pādaśotheṣu
Notes
  • ¹Vedic

Descendants

edit
  • Hindi: शोथ (śoth) (learned)

References

edit