पालिका

Hindi

edit

Etymology

edit

From Sanskrit पालिका (pālikā).

Pronunciation

edit

Noun

edit

पालिका (pālikāf

  1. feminine of पालक

Declension

edit

Sanskrit

edit

Etymology

edit

पालन (pālana, protection) +‎ -इका (-ikā)

Pronunciation

edit

Noun

edit

पालिका (pālikā) stemf

  1. protector (feminine)

Declension

edit
Feminine ā-stem declension of पालिका (pālikā)
Singular Dual Plural
Nominative पालिका
pālikā
पालिके
pālike
पालिकाः
pālikāḥ
Vocative पालिके
pālike
पालिके
pālike
पालिकाः
pālikāḥ
Accusative पालिकाम्
pālikām
पालिके
pālike
पालिकाः
pālikāḥ
Instrumental पालिकया / पालिका¹
pālikayā / pālikā¹
पालिकाभ्याम्
pālikābhyām
पालिकाभिः
pālikābhiḥ
Dative पालिकायै
pālikāyai
पालिकाभ्याम्
pālikābhyām
पालिकाभ्यः
pālikābhyaḥ
Ablative पालिकायाः / पालिकायै²
pālikāyāḥ / pālikāyai²
पालिकाभ्याम्
pālikābhyām
पालिकाभ्यः
pālikābhyaḥ
Genitive पालिकायाः / पालिकायै²
pālikāyāḥ / pālikāyai²
पालिकयोः
pālikayoḥ
पालिकानाम्
pālikānām
Locative पालिकायाम्
pālikāyām
पालिकयोः
pālikayoḥ
पालिकासु
pālikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas