पिनद्ध

Sanskrit

edit

Etymology

edit

अपि- (api-) +‎ नद्ध (naddha, bound, tied, fastened), from the root नह् (nah, to bind, tie, put together). The of the prefix disappears in the derivation, and only पि remains.

Pronunciation

edit

Adjective

edit

पिनद्ध (pinaddha) stem

  1. wrapped, covered, fastened
    Synonyms: अधिवीत (adhivīta), उपोत (upota)
    • c. 700 CE, Daṇḍin, Daśa-kumāra-carita :
      वस्त्रान्तपिनद्धशालिप्रस्थं गृहीत्वा स प्रस्थितः
      vastrāntapinaddhaśāliprasthaṃ gṛhītvā sa prasthitaḥ
      having wrapped a measure of rice inside his clothes’ hem, he parted

Declension

edit
Masculine a-stem declension of पिनद्ध
Nom. sg. पिनद्धः (pinaddhaḥ)
Gen. sg. पिनद्धस्य (pinaddhasya)
Singular Dual Plural
Nominative पिनद्धः (pinaddhaḥ) पिनद्धौ (pinaddhau) पिनद्धाः (pinaddhāḥ)
Vocative पिनद्ध (pinaddha) पिनद्धौ (pinaddhau) पिनद्धाः (pinaddhāḥ)
Accusative पिनद्धम् (pinaddham) पिनद्धौ (pinaddhau) पिनद्धान् (pinaddhān)
Instrumental पिनद्धेन (pinaddhena) पिनद्धाभ्याम् (pinaddhābhyām) पिनद्धैः (pinaddhaiḥ)
Dative पिनद्धाय (pinaddhāya) पिनद्धाभ्याम् (pinaddhābhyām) पिनद्धेभ्यः (pinaddhebhyaḥ)
Ablative पिनद्धात् (pinaddhāt) पिनद्धाभ्याम् (pinaddhābhyām) पिनद्धेभ्यः (pinaddhebhyaḥ)
Genitive पिनद्धस्य (pinaddhasya) पिनद्धयोः (pinaddhayoḥ) पिनद्धानाम् (pinaddhānām)
Locative पिनद्धे (pinaddhe) पिनद्धयोः (pinaddhayoḥ) पिनद्धेषु (pinaddheṣu)
Feminine ā-stem declension of पिनद्ध
Nom. sg. पिनद्धा (pinaddhā)
Gen. sg. पिनद्धायाः (pinaddhāyāḥ)
Singular Dual Plural
Nominative पिनद्धा (pinaddhā) पिनद्धे (pinaddhe) पिनद्धाः (pinaddhāḥ)
Vocative पिनद्धे (pinaddhe) पिनद्धे (pinaddhe) पिनद्धाः (pinaddhāḥ)
Accusative पिनद्धाम् (pinaddhām) पिनद्धे (pinaddhe) पिनद्धाः (pinaddhāḥ)
Instrumental पिनद्धया (pinaddhayā) पिनद्धाभ्याम् (pinaddhābhyām) पिनद्धाभिः (pinaddhābhiḥ)
Dative पिनद्धायै (pinaddhāyai) पिनद्धाभ्याम् (pinaddhābhyām) पिनद्धाभ्यः (pinaddhābhyaḥ)
Ablative पिनद्धायाः (pinaddhāyāḥ) पिनद्धाभ्याम् (pinaddhābhyām) पिनद्धाभ्यः (pinaddhābhyaḥ)
Genitive पिनद्धायाः (pinaddhāyāḥ) पिनद्धयोः (pinaddhayoḥ) पिनद्धानाम् (pinaddhānām)
Locative पिनद्धायाम् (pinaddhāyām) पिनद्धयोः (pinaddhayoḥ) पिनद्धासु (pinaddhāsu)
Neuter a-stem declension of पिनद्ध
Nom. sg. पिनद्धम् (pinaddham)
Gen. sg. पिनद्धस्य (pinaddhasya)
Singular Dual Plural
Nominative पिनद्धम् (pinaddham) पिनद्धे (pinaddhe) पिनद्धानि (pinaddhāni)
Vocative पिनद्ध (pinaddha) पिनद्धे (pinaddhe) पिनद्धानि (pinaddhāni)
Accusative पिनद्धम् (pinaddham) पिनद्धे (pinaddhe) पिनद्धानि (pinaddhāni)
Instrumental पिनद्धेन (pinaddhena) पिनद्धाभ्याम् (pinaddhābhyām) पिनद्धैः (pinaddhaiḥ)
Dative पिनद्धाय (pinaddhāya) पिनद्धाभ्याम् (pinaddhābhyām) पिनद्धेभ्यः (pinaddhebhyaḥ)
Ablative पिनद्धात् (pinaddhāt) पिनद्धाभ्याम् (pinaddhābhyām) पिनद्धेभ्यः (pinaddhebhyaḥ)
Genitive पिनद्धस्य (pinaddhasya) पिनद्धयोः (pinaddhayoḥ) पिनद्धानाम् (pinaddhānām)
Locative पिनद्धे (pinaddhe) पिनद्धयोः (pinaddhayoḥ) पिनद्धेषु (pinaddheṣu)

Descendants

edit
  • Magadhi Prakrit:
  • Sauraseni Prakrit: [script needed] (piṇaddha)

See also

edit