पुण्ड्र

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Derived from a substrate language, from which *पण्ड्र (paṇḍra), पुण्ड्ररीक (puṇḍrarīka), पाण्डु (pāṇḍu), and Prakrit 𑀧𑀟𑁆𑀟𑁂 (paḍḍe) were also derived.

Pronunciation

edit

Adjective

edit

पुण्ड्र (puṇḍra) stem

  1. pale

Noun

edit

पुण्ड्र (puṇḍra) stemm

  1. (white) lotus flower, a (red variety of) sugarcane

Declension

edit
Masculine a-stem declension of पुण्ड्र (puṇḍra)
Singular Dual Plural
Nominative पुण्ड्रः
puṇḍraḥ
पुण्ड्रौ / पुण्ड्रा¹
puṇḍrau / puṇḍrā¹
पुण्ड्राः / पुण्ड्रासः¹
puṇḍrāḥ / puṇḍrāsaḥ¹
Vocative पुण्ड्र
puṇḍra
पुण्ड्रौ / पुण्ड्रा¹
puṇḍrau / puṇḍrā¹
पुण्ड्राः / पुण्ड्रासः¹
puṇḍrāḥ / puṇḍrāsaḥ¹
Accusative पुण्ड्रम्
puṇḍram
पुण्ड्रौ / पुण्ड्रा¹
puṇḍrau / puṇḍrā¹
पुण्ड्रान्
puṇḍrān
Instrumental पुण्ड्रेण
puṇḍreṇa
पुण्ड्राभ्याम्
puṇḍrābhyām
पुण्ड्रैः / पुण्ड्रेभिः¹
puṇḍraiḥ / puṇḍrebhiḥ¹
Dative पुण्ड्राय
puṇḍrāya
पुण्ड्राभ्याम्
puṇḍrābhyām
पुण्ड्रेभ्यः
puṇḍrebhyaḥ
Ablative पुण्ड्रात्
puṇḍrāt
पुण्ड्राभ्याम्
puṇḍrābhyām
पुण्ड्रेभ्यः
puṇḍrebhyaḥ
Genitive पुण्ड्रस्य
puṇḍrasya
पुण्ड्रयोः
puṇḍrayoḥ
पुण्ड्राणाम्
puṇḍrāṇām
Locative पुण्ड्रे
puṇḍre
पुण्ड्रयोः
puṇḍrayoḥ
पुण्ड्रेषु
puṇḍreṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit