पूर्वाह्ण

Sanskrit edit

Alternative scripts edit

Etymology edit

Karmadhāraya compound of पूर्व (pū́rva, earlier) +‎ अह्न (ahna, day).

Pronunciation edit

Noun edit

पूर्वाह्ण (pūrvāhṇá) stemm

  1. earlier part of the day; morning, forenoon
    Synonyms: see Thesaurus:प्रभात
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.34.11:
      स्त्रियं॑ दृ॒ष्ट्वाय॑ कित॒वं त॑तापा॒न्येषां॑ जा॒यां सुकृ॑तं च॒ योनि॑म् ।
      पू॒र्वा॒ह्णे अश्वा॑न्युयु॒जे हि ब॒भ्रून्त्सो अ॒ग्नेरन्ते॑ वृष॒लः प॑पाद ॥
      stríyaṃ dṛṣṭvā́ya kitaváṃ tatāpānyéṣāṃ jāyā́ṃ súkṛtaṃ ca yónim .
      pūrvāhṇé áśvānyuyujé hí babhrū́nsó agnéránte vṛṣaláḥ papāda .
      The gamester, having observed the happy wife and well-ordered home of others, suffers regret;
      He yokes the brown steeds in the forenoon, and at night the sinner lies down by the fire.

Declension edit

Masculine a-stem declension of पूर्वाह्ण (pūrvāhṇá)
Singular Dual Plural
Nominative पूर्वाह्णः
pūrvāhṇáḥ
पूर्वाह्णौ / पूर्वाह्णा¹
pūrvāhṇaú / pūrvāhṇā́¹
पूर्वाह्णाः / पूर्वाह्णासः¹
pūrvāhṇā́ḥ / pūrvāhṇā́saḥ¹
Vocative पूर्वाह्ण
pū́rvāhṇa
पूर्वाह्णौ / पूर्वाह्णा¹
pū́rvāhṇau / pū́rvāhṇā¹
पूर्वाह्णाः / पूर्वाह्णासः¹
pū́rvāhṇāḥ / pū́rvāhṇāsaḥ¹
Accusative पूर्वाह्णम्
pūrvāhṇám
पूर्वाह्णौ / पूर्वाह्णा¹
pūrvāhṇaú / pūrvāhṇā́¹
पूर्वाह्णान्
pūrvāhṇā́n
Instrumental पूर्वाह्णेन
pūrvāhṇéna
पूर्वाह्णाभ्याम्
pūrvāhṇā́bhyām
पूर्वाह्णैः / पूर्वाह्णेभिः¹
pūrvāhṇaíḥ / pūrvāhṇébhiḥ¹
Dative पूर्वाह्णाय
pūrvāhṇā́ya
पूर्वाह्णाभ्याम्
pūrvāhṇā́bhyām
पूर्वाह्णेभ्यः
pūrvāhṇébhyaḥ
Ablative पूर्वाह्णात्
pūrvāhṇā́t
पूर्वाह्णाभ्याम्
pūrvāhṇā́bhyām
पूर्वाह्णेभ्यः
pūrvāhṇébhyaḥ
Genitive पूर्वाह्णस्य
pūrvāhṇásya
पूर्वाह्णयोः
pūrvāhṇáyoḥ
पूर्वाह्णानाम्
pūrvāhṇā́nām
Locative पूर्वाह्णे
pūrvāhṇé
पूर्वाह्णयोः
pūrvāhṇáyoḥ
पूर्वाह्णेषु
pūrvāhṇéṣu
Notes
  • ¹Vedic

Descendants edit

References edit