Sanskrit edit

Alternative scripts edit

Etymology edit

From *पृशत् (*pṛ́ṣat, speckled, white-spotted).

Pronunciation edit

Noun edit

पृषत (pṛṣatá) stemm

  1. spotted male antelope

Declension edit

Masculine a-stem declension of पृषत (pṛṣatá)
Singular Dual Plural
Nominative पृषतः
pṛṣatáḥ
पृषतौ / पृषता¹
pṛṣataú / pṛṣatā́¹
पृषताः / पृषतासः¹
pṛṣatā́ḥ / pṛṣatā́saḥ¹
Vocative पृषत
pṛ́ṣata
पृषतौ / पृषता¹
pṛ́ṣatau / pṛ́ṣatā¹
पृषताः / पृषतासः¹
pṛ́ṣatāḥ / pṛ́ṣatāsaḥ¹
Accusative पृषतम्
pṛṣatám
पृषतौ / पृषता¹
pṛṣataú / pṛṣatā́¹
पृषतान्
pṛṣatā́n
Instrumental पृषतेन
pṛṣaténa
पृषताभ्याम्
pṛṣatā́bhyām
पृषतैः / पृषतेभिः¹
pṛṣataíḥ / pṛṣatébhiḥ¹
Dative पृषताय
pṛṣatā́ya
पृषताभ्याम्
pṛṣatā́bhyām
पृषतेभ्यः
pṛṣatébhyaḥ
Ablative पृषतात्
pṛṣatā́t
पृषताभ्याम्
pṛṣatā́bhyām
पृषतेभ्यः
pṛṣatébhyaḥ
Genitive पृषतस्य
pṛṣatásya
पृषतयोः
pṛṣatáyoḥ
पृषतानाम्
pṛṣatā́nām
Locative पृषते
pṛṣaté
पृषतयोः
pṛṣatáyoḥ
पृषतेषु
pṛṣatéṣu
Notes
  • ¹Vedic