Reconstruction:Sanskrit/पृशत्

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *pŕ̥śans ~ *pr̥śatás, from Proto-Indo-Iranian *pŕ̥ćans ~ *pr̥ćatás, from Proto-Indo-European *pérḱ-ont-s ~ *pr̥ḱ-n̥t-és, from *perḱ- (colored, speckled) +‎ *-onts.

Pronunciation edit

Adjective edit

*पृशत् (*pṛ́ṣat) stem

  1. speckled, white-spotted

Declension edit

Masculine at-stem declension of *पृषत् (*pṛ́ṣat)
Singular Dual Plural
Nominative *पृषन्
*pṛ́ṣan
*पृषन्तौ / *पृषन्ता¹
*pṛ́ṣantau / *pṛ́ṣantā¹
*पृषन्तः
*pṛ́ṣantaḥ
Vocative *पृषन्
*pṛ́ṣan
*पृषन्तौ / *पृषन्ता¹
*pṛ́ṣantau / *pṛ́ṣantā¹
*पृषन्तः
*pṛ́ṣantaḥ
Accusative *पृषन्तम्
*pṛ́ṣantam
*पृषन्तौ / *पृषन्ता¹
*pṛ́ṣantau / *pṛ́ṣantā¹
*पृषतः
*pṛ́ṣataḥ
Instrumental *पृषता
*pṛ́ṣatā
*पृषद्भ्याम्
*pṛ́ṣadbhyām
*पृषद्भिः
*pṛ́ṣadbhiḥ
Dative *पृषते
*pṛ́ṣate
*पृषद्भ्याम्
*pṛ́ṣadbhyām
*पृषद्भ्यः
*pṛ́ṣadbhyaḥ
Ablative *पृषतः
*pṛ́ṣataḥ
*पृषद्भ्याम्
*pṛ́ṣadbhyām
*पृषद्भ्यः
*pṛ́ṣadbhyaḥ
Genitive *पृषतः
*pṛ́ṣataḥ
*पृषतोः
*pṛ́ṣatoḥ
*पृषताम्
*pṛ́ṣatām
Locative *पृषति
*pṛ́ṣati
*पृषतोः
*pṛ́ṣatoḥ
*पृषत्सु
*pṛ́ṣatsu
Notes
  • ¹Vedic
Feminine ī-stem declension of *पृषती (*pṛ́ṣatī)
Singular Dual Plural
Nominative *पृषती
*pṛ́ṣatī
*पृषत्यौ / *पृषती¹
*pṛ́ṣatyau / *pṛ́ṣatī¹
*पृषत्यः / *पृषतीः¹
*pṛ́ṣatyaḥ / *pṛ́ṣatīḥ¹
Vocative *पृषति
*pṛ́ṣati
*पृषत्यौ / *पृषती¹
*pṛ́ṣatyau / *pṛ́ṣatī¹
*पृषत्यः / *पृषतीः¹
*pṛ́ṣatyaḥ / *pṛ́ṣatīḥ¹
Accusative *पृषतीम्
*pṛ́ṣatīm
*पृषत्यौ / *पृषती¹
*pṛ́ṣatyau / *pṛ́ṣatī¹
*पृषतीः
*pṛ́ṣatīḥ
Instrumental *पृषत्या
*pṛ́ṣatyā
*पृषतीभ्याम्
*pṛ́ṣatībhyām
*पृषतीभिः
*pṛ́ṣatībhiḥ
Dative *पृषत्यै
*pṛ́ṣatyai
*पृषतीभ्याम्
*pṛ́ṣatībhyām
*पृषतीभ्यः
*pṛ́ṣatībhyaḥ
Ablative *पृषत्याः / *पृषत्यै²
*pṛ́ṣatyāḥ / *pṛ́ṣatyai²
*पृषतीभ्याम्
*pṛ́ṣatībhyām
*पृषतीभ्यः
*pṛ́ṣatībhyaḥ
Genitive *पृषत्याः / *पृषत्यै²
*pṛ́ṣatyāḥ / *pṛ́ṣatyai²
*पृषत्योः
*pṛ́ṣatyoḥ
*पृषतीनाम्
*pṛ́ṣatīnām
Locative *पृषत्याम्
*pṛ́ṣatyām
*पृषत्योः
*pṛ́ṣatyoḥ
*पृषतीषु
*pṛ́ṣatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of *पृषत् (*pṛ́ṣat)
Singular Dual Plural
Nominative *पृषत्
*pṛ́ṣat
*पृषन्ती
*pṛ́ṣantī
*पृषन्ति
*pṛ́ṣanti
Vocative *पृषत्
*pṛ́ṣat
*पृषन्ती
*pṛ́ṣantī
*पृषन्ति
*pṛ́ṣanti
Accusative *पृषत्
*pṛ́ṣat
*पृषन्ती
*pṛ́ṣantī
*पृषन्ति
*pṛ́ṣanti
Instrumental *पृषता
*pṛ́ṣatā
*पृषद्भ्याम्
*pṛ́ṣadbhyām
*पृषद्भिः
*pṛ́ṣadbhiḥ
Dative *पृषते
*pṛ́ṣate
*पृषद्भ्याम्
*pṛ́ṣadbhyām
*पृषद्भ्यः
*pṛ́ṣadbhyaḥ
Ablative *पृषतः
*pṛ́ṣataḥ
*पृषद्भ्याम्
*pṛ́ṣadbhyām
*पृषद्भ्यः
*pṛ́ṣadbhyaḥ
Genitive *पृषतः
*pṛ́ṣataḥ
*पृषतोः
*pṛ́ṣatoḥ
*पृषताम्
*pṛ́ṣatām
Locative *पृषति
*pṛ́ṣati
*पृषतोः
*pṛ́ṣatoḥ
*पृषत्सु
*pṛ́ṣatsu

Derived terms edit