Sanskrit edit

Alternative scripts edit

Etymology edit

From *पृशत् (*pṛ́ṣat, speckled, white-spotted).

Pronunciation edit

Noun edit

पृषती (pṛ́ṣatī) stemf

  1. white-spotted animal

Declension edit

Feminine ī-stem declension of पृषती (pṛ́ṣatī)
Singular Dual Plural
Nominative पृषती
pṛ́ṣatī
पृषत्यौ / पृषती¹
pṛ́ṣatyau / pṛ́ṣatī¹
पृषत्यः / पृषतीः¹
pṛ́ṣatyaḥ / pṛ́ṣatīḥ¹
Vocative पृषति
pṛ́ṣati
पृषत्यौ / पृषती¹
pṛ́ṣatyau / pṛ́ṣatī¹
पृषत्यः / पृषतीः¹
pṛ́ṣatyaḥ / pṛ́ṣatīḥ¹
Accusative पृषतीम्
pṛ́ṣatīm
पृषत्यौ / पृषती¹
pṛ́ṣatyau / pṛ́ṣatī¹
पृषतीः
pṛ́ṣatīḥ
Instrumental पृषत्या
pṛ́ṣatyā
पृषतीभ्याम्
pṛ́ṣatībhyām
पृषतीभिः
pṛ́ṣatībhiḥ
Dative पृषत्यै
pṛ́ṣatyai
पृषतीभ्याम्
pṛ́ṣatībhyām
पृषतीभ्यः
pṛ́ṣatībhyaḥ
Ablative पृषत्याः / पृषत्यै²
pṛ́ṣatyāḥ / pṛ́ṣatyai²
पृषतीभ्याम्
pṛ́ṣatībhyām
पृषतीभ्यः
pṛ́ṣatībhyaḥ
Genitive पृषत्याः / पृषत्यै²
pṛ́ṣatyāḥ / pṛ́ṣatyai²
पृषत्योः
pṛ́ṣatyoḥ
पृषतीनाम्
pṛ́ṣatīnām
Locative पृषत्याम्
pṛ́ṣatyām
पृषत्योः
pṛ́ṣatyoḥ
पृषतीषु
pṛ́ṣatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas