पौलिका

Sanskrit

edit

Alternative forms

edit

Alternative scripts

edit

Etymology

edit

Diminutive of पौलि (pauli); also compare पूलिका (pūlikā), पोली (polī), पूपाली (pūpālī).

Pronunciation

edit

Noun

edit

पौलिका (paulikā) stemf

  1. a kind of cake

Declension

edit
Feminine ā-stem declension of पौलिका (paulikā)
Singular Dual Plural
Nominative पौलिका
paulikā
पौलिके
paulike
पौलिकाः
paulikāḥ
Vocative पौलिके
paulike
पौलिके
paulike
पौलिकाः
paulikāḥ
Accusative पौलिकाम्
paulikām
पौलिके
paulike
पौलिकाः
paulikāḥ
Instrumental पौलिकया / पौलिका¹
paulikayā / paulikā¹
पौलिकाभ्याम्
paulikābhyām
पौलिकाभिः
paulikābhiḥ
Dative पौलिकायै
paulikāyai
पौलिकाभ्याम्
paulikābhyām
पौलिकाभ्यः
paulikābhyaḥ
Ablative पौलिकायाः / पौलिकायै²
paulikāyāḥ / paulikāyai²
पौलिकाभ्याम्
paulikābhyām
पौलिकाभ्यः
paulikābhyaḥ
Genitive पौलिकायाः / पौलिकायै²
paulikāyāḥ / paulikāyai²
पौलिकयोः
paulikayoḥ
पौलिकानाम्
paulikānām
Locative पौलिकायाम्
paulikāyām
पौलिकयोः
paulikayoḥ
पौलिकासु
paulikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

edit

Further reading

edit