प्रणयोन्माद

Hindi edit

Etymology edit

Learned borrowing from New Sanskrit प्रणय (praṇay) +‎ उन्माद (unmād).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /pɾə.ɳə.joːn.mɑːd̪/, [pɾɐ.ɳɐ.jõːn.mäːd̪]

Noun edit

प्रणयोन्माद (praṇayonmādm

  1. (formal) frenzy, passion, emotion
    Synonyms: उन्माद (unmād), आवेश (āveś), समावेश (samāveś)

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From प्रणय (praṇaya) +‎ उन्माद (unmāda).

Pronunciation edit

Noun edit

प्रणयोन्माद (praṇayonmāda) stemm

  1. (neologism) frenzy, passion, emotion

Declension edit

Masculine a-stem declension of प्रणयोन्माद (praṇayonmāda)
Singular Dual Plural
Nominative प्रणयोन्मादः
praṇayonmādaḥ
प्रणयोन्मादौ / प्रणयोन्मादा¹
praṇayonmādau / praṇayonmādā¹
प्रणयोन्मादाः / प्रणयोन्मादासः¹
praṇayonmādāḥ / praṇayonmādāsaḥ¹
Vocative प्रणयोन्माद
praṇayonmāda
प्रणयोन्मादौ / प्रणयोन्मादा¹
praṇayonmādau / praṇayonmādā¹
प्रणयोन्मादाः / प्रणयोन्मादासः¹
praṇayonmādāḥ / praṇayonmādāsaḥ¹
Accusative प्रणयोन्मादम्
praṇayonmādam
प्रणयोन्मादौ / प्रणयोन्मादा¹
praṇayonmādau / praṇayonmādā¹
प्रणयोन्मादान्
praṇayonmādān
Instrumental प्रणयोन्मादेन
praṇayonmādena
प्रणयोन्मादाभ्याम्
praṇayonmādābhyām
प्रणयोन्मादैः / प्रणयोन्मादेभिः¹
praṇayonmādaiḥ / praṇayonmādebhiḥ¹
Dative प्रणयोन्मादाय
praṇayonmādāya
प्रणयोन्मादाभ्याम्
praṇayonmādābhyām
प्रणयोन्मादेभ्यः
praṇayonmādebhyaḥ
Ablative प्रणयोन्मादात्
praṇayonmādāt
प्रणयोन्मादाभ्याम्
praṇayonmādābhyām
प्रणयोन्मादेभ्यः
praṇayonmādebhyaḥ
Genitive प्रणयोन्मादस्य
praṇayonmādasya
प्रणयोन्मादयोः
praṇayonmādayoḥ
प्रणयोन्मादानाम्
praṇayonmādānām
Locative प्रणयोन्मादे
praṇayonmāde
प्रणयोन्मादयोः
praṇayonmādayoḥ
प्रणयोन्मादेषु
praṇayonmādeṣu
Notes
  • ¹Vedic

Descendants edit

  • Hindi: प्रणयोन्माद (praṇayonmād) (learned)