प्रतीक्षा

Hindi

edit

Etymology

edit

Borrowed from Sanskrit प्रतीक्षा (pratīkṣā).

Noun

edit

प्रतीक्षा (pratīkṣāf

  1. waiting, awaiting
    Synonym: इंतज़ार (intzār)

Declension

edit

Derived terms

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From प्रति (prati, towards) +‎ ईक्ष् (īkṣ, to see).

Pronunciation

edit

Noun

edit

प्रतीक्षा (pratīkṣā) stemf

  1. expectation, consideration, respect, attention
  2. regard, veneration

Declension

edit
Feminine ā-stem declension of प्रतीक्षा (pratīkṣā)
Singular Dual Plural
Nominative प्रतीक्षा
pratīkṣā
प्रतीक्षे
pratīkṣe
प्रतीक्षाः
pratīkṣāḥ
Vocative प्रतीक्षे
pratīkṣe
प्रतीक्षे
pratīkṣe
प्रतीक्षाः
pratīkṣāḥ
Accusative प्रतीक्षाम्
pratīkṣām
प्रतीक्षे
pratīkṣe
प्रतीक्षाः
pratīkṣāḥ
Instrumental प्रतीक्षया / प्रतीक्षा¹
pratīkṣayā / pratīkṣā¹
प्रतीक्षाभ्याम्
pratīkṣābhyām
प्रतीक्षाभिः
pratīkṣābhiḥ
Dative प्रतीक्षायै
pratīkṣāyai
प्रतीक्षाभ्याम्
pratīkṣābhyām
प्रतीक्षाभ्यः
pratīkṣābhyaḥ
Ablative प्रतीक्षायाः / प्रतीक्षायै²
pratīkṣāyāḥ / pratīkṣāyai²
प्रतीक्षाभ्याम्
pratīkṣābhyām
प्रतीक्षाभ्यः
pratīkṣābhyaḥ
Genitive प्रतीक्षायाः / प्रतीक्षायै²
pratīkṣāyāḥ / pratīkṣāyai²
प्रतीक्षयोः
pratīkṣayoḥ
प्रतीक्षाणाम्
pratīkṣāṇām
Locative प्रतीक्षायाम्
pratīkṣāyām
प्रतीक्षयोः
pratīkṣayoḥ
प्रतीक्षासु
pratīkṣāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

edit