प्रथित

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Inherited from Proto-Indo-Iranian *pratHitás, from Proto-Indo-European *pleth₂-i-tós (flattened).

Pronunciation

edit

Participle

edit

प्रथित (prathitá) past passive participle (root प्रथ्)

  1. past passive participle of प्रथ् (pratháte)

Adjective

edit

प्रथित (prathitá) stem

  1. spread, extended, increased
  2. divulged, displayed, published, known, celebrated
  3. cast, thrown
  4. intent upon, engaged

Declension

edit
Masculine a-stem declension of प्रथित (prathitá)
Singular Dual Plural
Nominative प्रथितः
prathitáḥ
प्रथितौ / प्रथिता¹
prathitaú / prathitā́¹
प्रथिताः / प्रथितासः¹
prathitā́ḥ / prathitā́saḥ¹
Vocative प्रथित
práthita
प्रथितौ / प्रथिता¹
práthitau / práthitā¹
प्रथिताः / प्रथितासः¹
práthitāḥ / práthitāsaḥ¹
Accusative प्रथितम्
prathitám
प्रथितौ / प्रथिता¹
prathitaú / prathitā́¹
प्रथितान्
prathitā́n
Instrumental प्रथितेन
prathiténa
प्रथिताभ्याम्
prathitā́bhyām
प्रथितैः / प्रथितेभिः¹
prathitaíḥ / prathitébhiḥ¹
Dative प्रथिताय
prathitā́ya
प्रथिताभ्याम्
prathitā́bhyām
प्रथितेभ्यः
prathitébhyaḥ
Ablative प्रथितात्
prathitā́t
प्रथिताभ्याम्
prathitā́bhyām
प्रथितेभ्यः
prathitébhyaḥ
Genitive प्रथितस्य
prathitásya
प्रथितयोः
prathitáyoḥ
प्रथितानाम्
prathitā́nām
Locative प्रथिते
prathité
प्रथितयोः
prathitáyoḥ
प्रथितेषु
prathitéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रथिता (prathitā́)
Singular Dual Plural
Nominative प्रथिता
prathitā́
प्रथिते
prathité
प्रथिताः
prathitā́ḥ
Vocative प्रथिते
práthite
प्रथिते
práthite
प्रथिताः
práthitāḥ
Accusative प्रथिताम्
prathitā́m
प्रथिते
prathité
प्रथिताः
prathitā́ḥ
Instrumental प्रथितया / प्रथिता¹
prathitáyā / prathitā́¹
प्रथिताभ्याम्
prathitā́bhyām
प्रथिताभिः
prathitā́bhiḥ
Dative प्रथितायै
prathitā́yai
प्रथिताभ्याम्
prathitā́bhyām
प्रथिताभ्यः
prathitā́bhyaḥ
Ablative प्रथितायाः / प्रथितायै²
prathitā́yāḥ / prathitā́yai²
प्रथिताभ्याम्
prathitā́bhyām
प्रथिताभ्यः
prathitā́bhyaḥ
Genitive प्रथितायाः / प्रथितायै²
prathitā́yāḥ / prathitā́yai²
प्रथितयोः
prathitáyoḥ
प्रथितानाम्
prathitā́nām
Locative प्रथितायाम्
prathitā́yām
प्रथितयोः
prathitáyoḥ
प्रथितासु
prathitā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रथित (prathitá)
Singular Dual Plural
Nominative प्रथितम्
prathitám
प्रथिते
prathité
प्रथितानि / प्रथिता¹
prathitā́ni / prathitā́¹
Vocative प्रथित
práthita
प्रथिते
práthite
प्रथितानि / प्रथिता¹
práthitāni / práthitā¹
Accusative प्रथितम्
prathitám
प्रथिते
prathité
प्रथितानि / प्रथिता¹
prathitā́ni / prathitā́¹
Instrumental प्रथितेन
prathiténa
प्रथिताभ्याम्
prathitā́bhyām
प्रथितैः / प्रथितेभिः¹
prathitaíḥ / prathitébhiḥ¹
Dative प्रथिताय
prathitā́ya
प्रथिताभ्याम्
prathitā́bhyām
प्रथितेभ्यः
prathitébhyaḥ
Ablative प्रथितात्
prathitā́t
प्रथिताभ्याम्
prathitā́bhyām
प्रथितेभ्यः
prathitébhyaḥ
Genitive प्रथितस्य
prathitásya
प्रथितयोः
prathitáyoḥ
प्रथितानाम्
prathitā́nām
Locative प्रथिते
prathité
प्रथितयोः
prathitáyoḥ
प्रथितेषु
prathitéṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit