प्रबुध्

Sanskrit edit

Etymology edit

प्र- (pra-) +‎ बुध् (búdh)

Pronunciation edit

Noun edit

प्रबुध् (prabúdh) stemf

  1. awaking
  2. sunrise

Declension edit

Feminine root-stem declension of प्रबुध् (prabúdh)
Singular Dual Plural
Nominative प्रभुत्
prabhút
प्रबुधौ / प्रबुधा¹
prabúdhau / prabúdhā¹
प्रबुधः
prabúdhaḥ
Vocative प्रभुत्
prábhut
प्रबुधौ / प्रबुधा¹
prábudhau / prábudhā¹
प्रबुधः
prábudhaḥ
Accusative प्रबुधम्
prabúdham
प्रबुधौ / प्रबुधा¹
prabúdhau / prabúdhā¹
प्रबुधः
prabúdhaḥ
Instrumental प्रबुधा
prabúdhā
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भिः
prabhúdbhiḥ
Dative प्रबुधे
prabúdhe
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भ्यः
prabhúdbhyaḥ
Ablative प्रबुधः
prabúdhaḥ
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भ्यः
prabhúdbhyaḥ
Genitive प्रबुधः
prabúdhaḥ
प्रबुधोः
prabúdhoḥ
प्रबुधाम्
prabúdhām
Locative प्रबुधि
prabúdhi
प्रबुधोः
prabúdhoḥ
प्रभुत्सु
prabhútsu
Notes
  • ¹Vedic

Adjective edit

प्रबुध् (prabúdh) stem

  1. watchful, attentive
  2. foreknowing

Declension edit

Masculine root-stem declension of प्रबुध् (prabúdh)
Singular Dual Plural
Nominative प्रभुत्
prabhút
प्रबुधौ / प्रबुधा¹
prabúdhau / prabúdhā¹
प्रबुधः
prabúdhaḥ
Vocative प्रभुत्
prábhut
प्रबुधौ / प्रबुधा¹
prábudhau / prábudhā¹
प्रबुधः
prábudhaḥ
Accusative प्रबुधम्
prabúdham
प्रबुधौ / प्रबुधा¹
prabúdhau / prabúdhā¹
प्रबुधः
prabúdhaḥ
Instrumental प्रबुधा
prabúdhā
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भिः
prabhúdbhiḥ
Dative प्रबुधे
prabúdhe
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भ्यः
prabhúdbhyaḥ
Ablative प्रबुधः
prabúdhaḥ
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भ्यः
prabhúdbhyaḥ
Genitive प्रबुधः
prabúdhaḥ
प्रबुधोः
prabúdhoḥ
प्रबुधाम्
prabúdhām
Locative प्रबुधि
prabúdhi
प्रबुधोः
prabúdhoḥ
प्रभुत्सु
prabhútsu
Notes
  • ¹Vedic
Feminine root-stem declension of प्रबुध् (prabúdh)
Singular Dual Plural
Nominative प्रभुत्
prabhút
प्रबुधौ / प्रबुधा¹
prabúdhau / prabúdhā¹
प्रबुधः
prabúdhaḥ
Vocative प्रभुत्
prábhut
प्रबुधौ / प्रबुधा¹
prábudhau / prábudhā¹
प्रबुधः
prábudhaḥ
Accusative प्रबुधम्
prabúdham
प्रबुधौ / प्रबुधा¹
prabúdhau / prabúdhā¹
प्रबुधः
prabúdhaḥ
Instrumental प्रबुधा
prabúdhā
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भिः
prabhúdbhiḥ
Dative प्रबुधे
prabúdhe
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भ्यः
prabhúdbhyaḥ
Ablative प्रबुधः
prabúdhaḥ
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भ्यः
prabhúdbhyaḥ
Genitive प्रबुधः
prabúdhaḥ
प्रबुधोः
prabúdhoḥ
प्रबुधाम्
prabúdhām
Locative प्रबुधि
prabúdhi
प्रबुधोः
prabúdhoḥ
प्रभुत्सु
prabhútsu
Notes
  • ¹Vedic
Neuter root-stem declension of प्रबुध् (prabúdh)
Singular Dual Plural
Nominative प्रभुत्
prabhút
प्रबुधी
prabúdhī
प्रबुन्धि
prabúndhi
Vocative प्रभुत्
prábhut
प्रबुधी
prábudhī
प्रबुन्धि
prábundhi
Accusative प्रभुत्
prabhút
प्रबुधी
prabúdhī
प्रबुन्धि
prabúndhi
Instrumental प्रबुधा
prabúdhā
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भिः
prabhúdbhiḥ
Dative प्रबुधे
prabúdhe
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भ्यः
prabhúdbhyaḥ
Ablative प्रबुधः
prabúdhaḥ
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भ्यः
prabhúdbhyaḥ
Genitive प्रबुधः
prabúdhaḥ
प्रबुधोः
prabúdhoḥ
प्रबुधाम्
prabúdhām
Locative प्रबुधि
prabúdhi
प्रबुधोः
prabúdhoḥ
प्रभुत्सु
prabhútsu

References edit

  • Monier Williams (1899) “प्रबुध्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0683/2.
  • Hellwig, Oliver (2010-2024) “prabudh”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.