प्रेषण

Sanskrit edit

Alternative forms edit

Etymology edit

From the root प्रेष् (preṣ) +‎ -अन (-ana).

Pronunciation edit

Noun edit

प्रेषण (préṣaṇa) stemn

  1. the act of sending, exiling, banishing, charge, commission
  2. rendering a service

Declension edit

Neuter a-stem declension of प्रेषण (préṣaṇa)
Singular Dual Plural
Nominative प्रेषणम्
préṣaṇam
प्रेषणे
préṣaṇe
प्रेषणानि / प्रेषणा¹
préṣaṇāni / préṣaṇā¹
Vocative प्रेषण
préṣaṇa
प्रेषणे
préṣaṇe
प्रेषणानि / प्रेषणा¹
préṣaṇāni / préṣaṇā¹
Accusative प्रेषणम्
préṣaṇam
प्रेषणे
préṣaṇe
प्रेषणानि / प्रेषणा¹
préṣaṇāni / préṣaṇā¹
Instrumental प्रेषणेन
préṣaṇena
प्रेषणाभ्याम्
préṣaṇābhyām
प्रेषणैः / प्रेषणेभिः¹
préṣaṇaiḥ / préṣaṇebhiḥ¹
Dative प्रेषणाय
préṣaṇāya
प्रेषणाभ्याम्
préṣaṇābhyām
प्रेषणेभ्यः
préṣaṇebhyaḥ
Ablative प्रेषणात्
préṣaṇāt
प्रेषणाभ्याम्
préṣaṇābhyām
प्रेषणेभ्यः
préṣaṇebhyaḥ
Genitive प्रेषणस्य
préṣaṇasya
प्रेषणयोः
préṣaṇayoḥ
प्रेषणानाम्
préṣaṇānām
Locative प्रेषणे
préṣaṇe
प्रेषणयोः
préṣaṇayoḥ
प्रेषणेषु
préṣaṇeṣu
Notes
  • ¹Vedic

References edit