प्लक्ष

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

प्लक्ष (plakṣa) stemm

  1. the Indian fig tree (Ficus benghalensis)

Declension

edit
Masculine a-stem declension of प्लक्ष (plakṣa)
Singular Dual Plural
Nominative प्लक्षः
plakṣaḥ
प्लक्षौ / प्लक्षा¹
plakṣau / plakṣā¹
प्लक्षाः / प्लक्षासः¹
plakṣāḥ / plakṣāsaḥ¹
Vocative प्लक्ष
plakṣa
प्लक्षौ / प्लक्षा¹
plakṣau / plakṣā¹
प्लक्षाः / प्लक्षासः¹
plakṣāḥ / plakṣāsaḥ¹
Accusative प्लक्षम्
plakṣam
प्लक्षौ / प्लक्षा¹
plakṣau / plakṣā¹
प्लक्षान्
plakṣān
Instrumental प्लक्षेण
plakṣeṇa
प्लक्षाभ्याम्
plakṣābhyām
प्लक्षैः / प्लक्षेभिः¹
plakṣaiḥ / plakṣebhiḥ¹
Dative प्लक्षाय
plakṣāya
प्लक्षाभ्याम्
plakṣābhyām
प्लक्षेभ्यः
plakṣebhyaḥ
Ablative प्लक्षात्
plakṣāt
प्लक्षाभ्याम्
plakṣābhyām
प्लक्षेभ्यः
plakṣebhyaḥ
Genitive प्लक्षस्य
plakṣasya
प्लक्षयोः
plakṣayoḥ
प्लक्षाणाम्
plakṣāṇām
Locative प्लक्षे
plakṣe
प्लक्षयोः
plakṣayoḥ
प्लक्षेषु
plakṣeṣu
Notes
  • ¹Vedic

Derived terms

edit