प्लक्षद्वीप

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of प्लक्ष (plakṣa, fig) +‎ द्वीप (dvīpá, island).

Pronunciation

edit

Proper noun

edit

प्लक्षद्वीप (plakṣadvīpá) stemm

  1. (Hinduism, Buddhism, Jainism) Plakshadvipa one of the seven regions of the Earth.
    Coordinate terms: जम्बुद्वीप (jambudvīpa), प्लक्षद्वीप (plakṣadvīpa), शमलद्वीप (śamaladvīpa), कुशद्वीप (kuśadvīpa), क्रौञ्चद्वीप (krauñcadvīpa), शाकद्वीप (śākadvīpa), पुष्करद्वीप (puṣkaradvīpa)

Declension

edit
Masculine a-stem declension of प्लक्षद्वीप (plakṣadvīpá)
Singular Dual Plural
Nominative प्लक्षद्वीपः
plakṣadvīpáḥ
प्लक्षद्वीपौ / प्लक्षद्वीपा¹
plakṣadvīpaú / plakṣadvīpā́¹
प्लक्षद्वीपाः / प्लक्षद्वीपासः¹
plakṣadvīpā́ḥ / plakṣadvīpā́saḥ¹
Vocative प्लक्षद्वीप
plákṣadvīpa
प्लक्षद्वीपौ / प्लक्षद्वीपा¹
plákṣadvīpau / plákṣadvīpā¹
प्लक्षद्वीपाः / प्लक्षद्वीपासः¹
plákṣadvīpāḥ / plákṣadvīpāsaḥ¹
Accusative प्लक्षद्वीपम्
plakṣadvīpám
प्लक्षद्वीपौ / प्लक्षद्वीपा¹
plakṣadvīpaú / plakṣadvīpā́¹
प्लक्षद्वीपान्
plakṣadvīpā́n
Instrumental प्लक्षद्वीपेन
plakṣadvīpéna
प्लक्षद्वीपाभ्याम्
plakṣadvīpā́bhyām
प्लक्षद्वीपैः / प्लक्षद्वीपेभिः¹
plakṣadvīpaíḥ / plakṣadvīpébhiḥ¹
Dative प्लक्षद्वीपाय
plakṣadvīpā́ya
प्लक्षद्वीपाभ्याम्
plakṣadvīpā́bhyām
प्लक्षद्वीपेभ्यः
plakṣadvīpébhyaḥ
Ablative प्लक्षद्वीपात्
plakṣadvīpā́t
प्लक्षद्वीपाभ्याम्
plakṣadvīpā́bhyām
प्लक्षद्वीपेभ्यः
plakṣadvīpébhyaḥ
Genitive प्लक्षद्वीपस्य
plakṣadvīpásya
प्लक्षद्वीपयोः
plakṣadvīpáyoḥ
प्लक्षद्वीपानाम्
plakṣadvīpā́nām
Locative प्लक्षद्वीपे
plakṣadvīpé
प्लक्षद्वीपयोः
plakṣadvīpáyoḥ
प्लक्षद्वीपेषु
plakṣadvīpéṣu
Notes
  • ¹Vedic