प्लोषति

Sanskrit

edit

Etymology

edit

Maybe Proto-Indo-European *prews-. Compare Latin prūna.

Verb

edit

प्लोषति (ploṣati) third-singular indicative (class 1, type P, root प्लुष्)

  1. to burn, scorch, singe, char (Suśr. only passive प्लुष्यते (pluṣyate))

Conjugation

edit
Present: प्लोषति (ploṣati), प्लोषते (ploṣate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third प्लोषति
ploṣati
प्लोषतः
ploṣataḥ
प्लोषन्ति
ploṣanti
प्लोषते
ploṣate
प्लोषेते
ploṣete
प्लोषन्ते
ploṣante
Second प्लोषसि
ploṣasi
प्लोषथः
ploṣathaḥ
प्लोषथ
ploṣatha
प्लोषसे
ploṣase
प्लोषेथे
ploṣethe
प्लोषध्वे
ploṣadhve
First प्लोषामि
ploṣāmi
प्लोषावः
ploṣāvaḥ
प्लोषामः / प्लोषामसि¹
ploṣāmaḥ / ploṣāmasi¹
प्लोषे
ploṣe
प्लोषावहे
ploṣāvahe
प्लोषामहे
ploṣāmahe
Imperative
Third प्लोषतु
ploṣatu
प्लोषताम्
ploṣatām
प्लोषन्तु
ploṣantu
प्लोषताम्
ploṣatām
प्लोषेताम्
ploṣetām
प्लोषन्ताम्
ploṣantām
Second प्लोष
ploṣa
प्लोषतम्
ploṣatam
प्लोषत
ploṣata
प्लोषस्व
ploṣasva
प्लोषेथाम्
ploṣethām
प्लोषध्वम्
ploṣadhvam
First प्लोषाणि
ploṣāṇi
प्लोषाव
ploṣāva
प्लोषाम
ploṣāma
प्लोषै
ploṣai
प्लोषावहै
ploṣāvahai
प्लोषामहै
ploṣāmahai
Optative/Potential
Third प्लोषेत्
ploṣet
प्लोषेताम्
ploṣetām
प्लोषेयुः
ploṣeyuḥ
प्लोषेत
ploṣeta
प्लोषेयाताम्
ploṣeyātām
प्लोषेरन्
ploṣeran
Second प्लोषेः
ploṣeḥ
प्लोषेतम्
ploṣetam
प्लोषेत
ploṣeta
प्लोषेथाः
ploṣethāḥ
प्लोषेयाथाम्
ploṣeyāthām
प्लोषेध्वम्
ploṣedhvam
First प्लोषेयम्
ploṣeyam
प्लोषेव
ploṣeva
प्लोषेम
ploṣema
प्लोषेय
ploṣeya
प्लोषेवहि
ploṣevahi
प्लोषेमहि
ploṣemahi
Subjunctive
Third प्लोषाति / प्लोषात्
ploṣāti / ploṣāt
प्लोषातः
ploṣātaḥ
प्लोषान्
ploṣān
प्लोषाते / प्लोषातै
ploṣāte / ploṣātai
प्लोषैते
ploṣaite
प्लोषन्त / प्लोषान्तै
ploṣanta / ploṣāntai
Second प्लोषासि / प्लोषाः
ploṣāsi / ploṣāḥ
प्लोषाथः
ploṣāthaḥ
प्लोषाथ
ploṣātha
प्लोषासे / प्लोषासै
ploṣāse / ploṣāsai
प्लोषैथे
ploṣaithe
प्लोषाध्वै
ploṣādhvai
First प्लोषाणि
ploṣāṇi
प्लोषाव
ploṣāva
प्लोषाम
ploṣāma
प्लोषै
ploṣai
प्लोषावहै
ploṣāvahai
प्लोषामहै
ploṣāmahai
Participles
प्लोषत्
ploṣat
प्लोषमाण
ploṣamāṇa
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अप्लोषत् (aploṣat), अप्लोषत (aploṣata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अप्लोषत्
aploṣat
अप्लोषताम्
aploṣatām
अप्लोषन्
aploṣan
अप्लोषत
aploṣata
अप्लोषेताम्
aploṣetām
अप्लोषन्त
aploṣanta
Second अप्लोषः
aploṣaḥ
अप्लोषतम्
aploṣatam
अप्लोषत
aploṣata
अप्लोषथाः
aploṣathāḥ
अप्लोषेथाम्
aploṣethām
अप्लोषध्वम्
aploṣadhvam
First अप्लोषम्
aploṣam
अप्लोषाव
aploṣāva
अप्लोषाम
aploṣāma
अप्लोषे
aploṣe
अप्लोषावहि
aploṣāvahi
अप्लोषामहि
aploṣāmahi
edit

References

edit