Sanskrit edit

Alternative scripts edit

Etymology edit

From (pha) +‎ कार (kāra).

Pronunciation edit

Noun edit

फकार (phakāra) stemm

  1. the letter or sound

Declension edit

Masculine a-stem declension of फकार (phakāra)
Singular Dual Plural
Nominative फकारः
phakāraḥ
फकारौ / फकारा¹
phakārau / phakārā¹
फकाराः / फकारासः¹
phakārāḥ / phakārāsaḥ¹
Vocative फकार
phakāra
फकारौ / फकारा¹
phakārau / phakārā¹
फकाराः / फकारासः¹
phakārāḥ / phakārāsaḥ¹
Accusative फकारम्
phakāram
फकारौ / फकारा¹
phakārau / phakārā¹
फकारान्
phakārān
Instrumental फकारेण
phakāreṇa
फकाराभ्याम्
phakārābhyām
फकारैः / फकारेभिः¹
phakāraiḥ / phakārebhiḥ¹
Dative फकाराय
phakārāya
फकाराभ्याम्
phakārābhyām
फकारेभ्यः
phakārebhyaḥ
Ablative फकारात्
phakārāt
फकाराभ्याम्
phakārābhyām
फकारेभ्यः
phakārebhyaḥ
Genitive फकारस्य
phakārasya
फकारयोः
phakārayoḥ
फकाराणाम्
phakārāṇām
Locative फकारे
phakāre
फकारयोः
phakārayoḥ
फकारेषु
phakāreṣu
Notes
  • ¹Vedic

References edit