बहुबोल्लक

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From बहु (bahu) +‎ बोल्लक (bollaka).

Pronunciation

edit

Noun

edit

बहुबोल्लक (bahubollaka) stemm

  1. a great talker, speaker

Declension

edit
Masculine a-stem declension of बहुबोल्लक (bahubollaka)
Singular Dual Plural
Nominative बहुबोल्लकः
bahubollakaḥ
बहुबोल्लकौ / बहुबोल्लका¹
bahubollakau / bahubollakā¹
बहुबोल्लकाः / बहुबोल्लकासः¹
bahubollakāḥ / bahubollakāsaḥ¹
Vocative बहुबोल्लक
bahubollaka
बहुबोल्लकौ / बहुबोल्लका¹
bahubollakau / bahubollakā¹
बहुबोल्लकाः / बहुबोल्लकासः¹
bahubollakāḥ / bahubollakāsaḥ¹
Accusative बहुबोल्लकम्
bahubollakam
बहुबोल्लकौ / बहुबोल्लका¹
bahubollakau / bahubollakā¹
बहुबोल्लकान्
bahubollakān
Instrumental बहुबोल्लकेन
bahubollakena
बहुबोल्लकाभ्याम्
bahubollakābhyām
बहुबोल्लकैः / बहुबोल्लकेभिः¹
bahubollakaiḥ / bahubollakebhiḥ¹
Dative बहुबोल्लकाय
bahubollakāya
बहुबोल्लकाभ्याम्
bahubollakābhyām
बहुबोल्लकेभ्यः
bahubollakebhyaḥ
Ablative बहुबोल्लकात्
bahubollakāt
बहुबोल्लकाभ्याम्
bahubollakābhyām
बहुबोल्लकेभ्यः
bahubollakebhyaḥ
Genitive बहुबोल्लकस्य
bahubollakasya
बहुबोल्लकयोः
bahubollakayoḥ
बहुबोल्लकानाम्
bahubollakānām
Locative बहुबोल्लके
bahubollake
बहुबोल्लकयोः
bahubollakayoḥ
बहुबोल्लकेषु
bahubollakeṣu
Notes
  • ¹Vedic

Further reading

edit