बुभुक्षित

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit बुभुक्षित (bubhukṣita).

Pronunciation

edit
  • (Delhi) IPA(key): /bʊ.bʱʊk.ʂɪt̪/, [bʊ.bʱʊk.ʃɪt̪]

Adjective

edit

बुभुक्षित (bubhukṣit) (indeclinable)

  1. (rare, formal) hungry, starving
    Synonym: भूखा (bhūkhā)

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Back-formation from बुभुक्षति (bubhukṣati, wishes to eat, desiderative) +‎ -इत (-ita), from the root भुज् (bhuj, to enjoy, to eat).

Pronunciation

edit

Adjective

edit

बुभुक्षित (bubhukṣita) stem

  1. hungry, starving, ravenous

Declension

edit
Masculine a-stem declension of बुभुक्षित (bubhukṣita)
Singular Dual Plural
Nominative बुभुक्षितः
bubhukṣitaḥ
बुभुक्षितौ / बुभुक्षिता¹
bubhukṣitau / bubhukṣitā¹
बुभुक्षिताः / बुभुक्षितासः¹
bubhukṣitāḥ / bubhukṣitāsaḥ¹
Vocative बुभुक्षित
bubhukṣita
बुभुक्षितौ / बुभुक्षिता¹
bubhukṣitau / bubhukṣitā¹
बुभुक्षिताः / बुभुक्षितासः¹
bubhukṣitāḥ / bubhukṣitāsaḥ¹
Accusative बुभुक्षितम्
bubhukṣitam
बुभुक्षितौ / बुभुक्षिता¹
bubhukṣitau / bubhukṣitā¹
बुभुक्षितान्
bubhukṣitān
Instrumental बुभुक्षितेन
bubhukṣitena
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षितैः / बुभुक्षितेभिः¹
bubhukṣitaiḥ / bubhukṣitebhiḥ¹
Dative बुभुक्षिताय
bubhukṣitāya
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षितेभ्यः
bubhukṣitebhyaḥ
Ablative बुभुक्षितात्
bubhukṣitāt
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षितेभ्यः
bubhukṣitebhyaḥ
Genitive बुभुक्षितस्य
bubhukṣitasya
बुभुक्षितयोः
bubhukṣitayoḥ
बुभुक्षितानाम्
bubhukṣitānām
Locative बुभुक्षिते
bubhukṣite
बुभुक्षितयोः
bubhukṣitayoḥ
बुभुक्षितेषु
bubhukṣiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of बुभुक्षिता (bubhukṣitā)
Singular Dual Plural
Nominative बुभुक्षिता
bubhukṣitā
बुभुक्षिते
bubhukṣite
बुभुक्षिताः
bubhukṣitāḥ
Vocative बुभुक्षिते
bubhukṣite
बुभुक्षिते
bubhukṣite
बुभुक्षिताः
bubhukṣitāḥ
Accusative बुभुक्षिताम्
bubhukṣitām
बुभुक्षिते
bubhukṣite
बुभुक्षिताः
bubhukṣitāḥ
Instrumental बुभुक्षितया / बुभुक्षिता¹
bubhukṣitayā / bubhukṣitā¹
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षिताभिः
bubhukṣitābhiḥ
Dative बुभुक्षितायै
bubhukṣitāyai
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षिताभ्यः
bubhukṣitābhyaḥ
Ablative बुभुक्षितायाः / बुभुक्षितायै²
bubhukṣitāyāḥ / bubhukṣitāyai²
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षिताभ्यः
bubhukṣitābhyaḥ
Genitive बुभुक्षितायाः / बुभुक्षितायै²
bubhukṣitāyāḥ / bubhukṣitāyai²
बुभुक्षितयोः
bubhukṣitayoḥ
बुभुक्षितानाम्
bubhukṣitānām
Locative बुभुक्षितायाम्
bubhukṣitāyām
बुभुक्षितयोः
bubhukṣitayoḥ
बुभुक्षितासु
bubhukṣitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of बुभुक्षित (bubhukṣita)
Singular Dual Plural
Nominative बुभुक्षितम्
bubhukṣitam
बुभुक्षिते
bubhukṣite
बुभुक्षितानि / बुभुक्षिता¹
bubhukṣitāni / bubhukṣitā¹
Vocative बुभुक्षित
bubhukṣita
बुभुक्षिते
bubhukṣite
बुभुक्षितानि / बुभुक्षिता¹
bubhukṣitāni / bubhukṣitā¹
Accusative बुभुक्षितम्
bubhukṣitam
बुभुक्षिते
bubhukṣite
बुभुक्षितानि / बुभुक्षिता¹
bubhukṣitāni / bubhukṣitā¹
Instrumental बुभुक्षितेन
bubhukṣitena
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षितैः / बुभुक्षितेभिः¹
bubhukṣitaiḥ / bubhukṣitebhiḥ¹
Dative बुभुक्षिताय
bubhukṣitāya
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षितेभ्यः
bubhukṣitebhyaḥ
Ablative बुभुक्षितात्
bubhukṣitāt
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षितेभ्यः
bubhukṣitebhyaḥ
Genitive बुभुक्षितस्य
bubhukṣitasya
बुभुक्षितयोः
bubhukṣitayoḥ
बुभुक्षितानाम्
bubhukṣitānām
Locative बुभुक्षिते
bubhukṣite
बुभुक्षितयोः
bubhukṣitayoḥ
बुभुक्षितेषु
bubhukṣiteṣu
Notes
  • ¹Vedic

References

edit