बुभूषति

Sanskrit

edit

Alternative scripts

edit

Pronunciation

edit

Verb

edit

बुभूषति (bubhūṣati) third-singular indicative (desiderative, root भू)

  1. desiderative of भू (bhū); wants to be

Conjugation

edit
Present: बुभूषति (búbhūṣati), बुभूषते (búbhūṣate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third बुभूषति
búbhūṣati
बुभूषतः
búbhūṣataḥ
बुभूषन्ति
búbhūṣanti
बुभूषते
búbhūṣate
बुभूषेते
búbhūṣete
बुभूषन्ते
búbhūṣante
Second बुभूषसि
búbhūṣasi
बुभूषथः
búbhūṣathaḥ
बुभूषथ
búbhūṣatha
बुभूषसे
búbhūṣase
बुभूषेथे
búbhūṣethe
बुभूषध्वे
búbhūṣadhve
First बुभूषामि
búbhūṣāmi
बुभूषावः
búbhūṣāvaḥ
बुभूषामः / बुभूषामसि¹
búbhūṣāmaḥ / búbhūṣāmasi¹
बुभूषे
búbhūṣe
बुभूषावहे
búbhūṣāvahe
बुभूषामहे
búbhūṣāmahe
Imperative
Third बुभूषतु
búbhūṣatu
बुभूषताम्
búbhūṣatām
बुभूषन्तु
búbhūṣantu
बुभूषताम्
búbhūṣatām
बुभूषेताम्
búbhūṣetām
बुभूषन्ताम्
búbhūṣantām
Second बुभूष
búbhūṣa
बुभूषतम्
búbhūṣatam
बुभूषत
búbhūṣata
बुभूषस्व
búbhūṣasva
बुभूषेथाम्
búbhūṣethām
बुभूषध्वम्
búbhūṣadhvam
First बुभूषाणि
búbhūṣāṇi
बुभूषाव
búbhūṣāva
बुभूषाम
búbhūṣāma
बुभूषै
búbhūṣai
बुभूषावहै
búbhūṣāvahai
बुभूषामहै
búbhūṣāmahai
Optative/Potential
Third बुभूषेत्
búbhūṣet
बुभूषेताम्
búbhūṣetām
बुभूषेयुः
búbhūṣeyuḥ
बुभूषेत
búbhūṣeta
बुभूषेयाताम्
búbhūṣeyātām
बुभूषेरन्
búbhūṣeran
Second बुभूषेः
búbhūṣeḥ
बुभूषेतम्
búbhūṣetam
बुभूषेत
búbhūṣeta
बुभूषेथाः
búbhūṣethāḥ
बुभूषेयाथाम्
búbhūṣeyāthām
बुभूषेध्वम्
búbhūṣedhvam
First बुभूषेयम्
búbhūṣeyam
बुभूषेव
búbhūṣeva
बुभूषेम
búbhūṣema
बुभूषेय
búbhūṣeya
बुभूषेवहि
búbhūṣevahi
बुभूषेमहि
búbhūṣemahi
Subjunctive
Third बुभूषात् / बुभूषाति
búbhūṣāt / búbhūṣāti
बुभूषातः
búbhūṣātaḥ
बुभूषान्
búbhūṣān
बुभूषाते / बुभूषातै
búbhūṣāte / búbhūṣātai
बुभूषैते
búbhūṣaite
बुभूषन्त / बुभूषान्तै
búbhūṣanta / búbhūṣāntai
Second बुभूषाः / बुभूषासि
búbhūṣāḥ / búbhūṣāsi
बुभूषाथः
búbhūṣāthaḥ
बुभूषाथ
búbhūṣātha
बुभूषासे / बुभूषासै
búbhūṣāse / búbhūṣāsai
बुभूषैथे
búbhūṣaithe
बुभूषाध्वै
búbhūṣādhvai
First बुभूषाणि
búbhūṣāṇi
बुभूषाव
búbhūṣāva
बुभूषाम
búbhūṣāma
बुभूषै
búbhūṣai
बुभूषावहै
búbhūṣāvahai
बुभूषामहै
búbhūṣāmahai
Participles
बुभूषु
búbhūṣu
बुभूषमाण
búbhūṣamāṇa
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अबुभूषत् (ábubhūṣat), अबुभूषत (ábubhūṣata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अबुभूषत्
ábubhūṣat
अबुभूषताम्
ábubhūṣatām
अबुभूषन्
ábubhūṣan
अबुभूषत
ábubhūṣata
अबुभूषेताम्
ábubhūṣetām
अबुभूषन्त
ábubhūṣanta
Second अबुभूषः
ábubhūṣaḥ
अबुभूषतम्
ábubhūṣatam
अबुभूषत
ábubhūṣata
अबुभूषथाः
ábubhūṣathāḥ
अबुभूषेथाम्
ábubhūṣethām
अबुभूषध्वम्
ábubhūṣadhvam
First अबुभूषम्
ábubhūṣam
अबुभूषाव
ábubhūṣāva
अबुभूषाम
ábubhūṣāma
अबुभूषे
ábubhūṣe
अबुभूषावहि
ábubhūṣāvahi
अबुभूषामहि
ábubhūṣāmahi

Derived terms

edit

References

edit