भर्त्सना

Hindi

edit

Etymology

edit

Borrowed from Sanskrit भर्त्सना (bhartsanā).

Pronunciation

edit
  • (Delhi) IPA(key): /bʱəɾt̪.sə.nɑː/, [bʱɐɾt̪.sɐ.näː]

Noun

edit

भर्त्सना (bhartsanāf

  1. condemnation, censure
    विधायक ने प्रधान मंत्री के कर्मों की भर्त्सना की है।
    vidhāyak ne pradhān mantrī ke karmõ kī bhartsanā kī hai.
    The MLA has condemned the prime minister's actions.

Declension

edit

Derived terms

edit

References

edit

Sanskrit

edit

Pronunciation

edit

Noun

edit

भर्त्सना (bhartsanā) stemf

  1. Synonym of भर्त्सन (bhartsana), from भर्त्सन (bhartsana) +‎ -आ ()

Declension

edit
Feminine ā-stem declension of भर्त्सना (bhartsanā)
Singular Dual Plural
Nominative भर्त्सना
bhartsanā
भर्त्सने
bhartsane
भर्त्सनाः
bhartsanāḥ
Vocative भर्त्सने
bhartsane
भर्त्सने
bhartsane
भर्त्सनाः
bhartsanāḥ
Accusative भर्त्सनाम्
bhartsanām
भर्त्सने
bhartsane
भर्त्सनाः
bhartsanāḥ
Instrumental भर्त्सनया / भर्त्सना¹
bhartsanayā / bhartsanā¹
भर्त्सनाभ्याम्
bhartsanābhyām
भर्त्सनाभिः
bhartsanābhiḥ
Dative भर्त्सनायै
bhartsanāyai
भर्त्सनाभ्याम्
bhartsanābhyām
भर्त्सनाभ्यः
bhartsanābhyaḥ
Ablative भर्त्सनायाः / भर्त्सनायै²
bhartsanāyāḥ / bhartsanāyai²
भर्त्सनाभ्याम्
bhartsanābhyām
भर्त्सनाभ्यः
bhartsanābhyaḥ
Genitive भर्त्सनायाः / भर्त्सनायै²
bhartsanāyāḥ / bhartsanāyai²
भर्त्सनयोः
bhartsanayoḥ
भर्त्सनानाम्
bhartsanānām
Locative भर्त्सनायाम्
bhartsanāyām
भर्त्सनयोः
bhartsanayoḥ
भर्त्सनासु
bhartsanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas