भवन्ति

Pali

edit

Alternative forms

edit

Verb

edit

भवन्ति

  1. Devanagari script form of bhavanti, which is present active third-person plural of भवति (bhavati, to become)

Adjective

edit

भवन्ति

  1. Devanagari script form of bhavanti, inflection of भवति:
    1. present active participle feminine vocative singular
    2. present active participle neuter nominative/vocative/accusative plural (bhavati, to do)

Sanskrit

edit

Pronunciation

edit

Noun

edit

भवन्ति (bhavanti) stemm

  1. time being; present

Declension

edit
Masculine i-stem declension of भवन्ति (bhavanti)
Singular Dual Plural
Nominative भवन्तिः
bhavantiḥ
भवन्ती
bhavantī
भवन्तयः
bhavantayaḥ
Vocative भवन्ते
bhavante
भवन्ती
bhavantī
भवन्तयः
bhavantayaḥ
Accusative भवन्तिम्
bhavantim
भवन्ती
bhavantī
भवन्तीन्
bhavantīn
Instrumental भवन्तिना / भवन्त्या¹
bhavantinā / bhavantyā¹
भवन्तिभ्याम्
bhavantibhyām
भवन्तिभिः
bhavantibhiḥ
Dative भवन्तये
bhavantaye
भवन्तिभ्याम्
bhavantibhyām
भवन्तिभ्यः
bhavantibhyaḥ
Ablative भवन्तेः
bhavanteḥ
भवन्तिभ्याम्
bhavantibhyām
भवन्तिभ्यः
bhavantibhyaḥ
Genitive भवन्तेः
bhavanteḥ
भवन्त्योः
bhavantyoḥ
भवन्तीनाम्
bhavantīnām
Locative भवन्तौ / भवन्ता¹
bhavantau / bhavantā¹
भवन्त्योः
bhavantyoḥ
भवन्तिषु
bhavantiṣu
Notes
  • ¹Vedic

References

edit

Verb

edit

भवन्ति (bhavanti)

  1. present active third-person plural of भवति (bhavati)