भवति
PaliEdit
Alternative formsEdit
Alternative forms
VerbEdit
भवति (root bhū, first conjugation)
- Devanagari script form of bhavati (“to become”)
ConjugationEdit
Conjugation of "भवति"
Active | Middle | |||
---|---|---|---|---|
Singular | Plural | Singular | Plural | |
Present | ||||
1st | भवामि (bhavāmi) | भवाम (bhavāma) | भवे (bhave) | भवाम्हे (bhavāmhe) |
2nd | भवसि (bhavasi) | भवथ (bhavatha) | भवसे (bhavase) | भवव्हे (bhavavhe) |
3rd | भवति (bhavati) | भवन्ति (bhavanti) | भवते (bhavate) | भवन्ते (bhavante) or भवरे (bhavare) |
Imperfect | ||||
1st | अभव (abhava) or अभवं (abhavaṃ) or भव (bhava) or भवं (bhavaṃ) | अभवम्हा (abhavamhā) or भवम्हा (bhavamhā) | अभविं (abhaviṃ) or भविं (bhaviṃ) | अभवाम्हसे (abhavāmhase) or अभवम्हसे (abhavamhase) or भवाम्हसे (bhavāmhase) or भवम्हसे (bhavamhase) |
2nd | अभवो (abhavo) or भवो (bhavo) | अभवत्थ (abhavattha) or भवत्थ (bhavattha) | अभवसे (abhavase) or भवसे (bhavase) | अभवव्हं (abhavavhaṃ) or भवव्हं (bhavavhaṃ) |
3rd | अभव (abhava) or अभवा (abhavā) or भव (bhava) or भवा (bhavā) | अभवु (abhavu) or अभवू (abhavū) or भवु (bhavu) or भवू (bhavū) | अभवत्थ (abhavattha) or भवत्थ (bhavattha) | अभवत्थुं (abhavatthuṃ) or भवत्थुं (bhavatthuṃ) |
Imperative | ||||
1st | भवामि (bhavāmi) | भवाम (bhavāma) | भवे (bhave) | भवामसे (bhavāmase) |
2nd | भव (bhava) or भवाहि (bhavāhi) | भवथ (bhavatha) | भवस्सु (bhavassu) | भवव्हो (bhavavho) |
3rd | भवतु (bhavatu) | भवन्तु (bhavantu) | भवतं (bhavataṃ) | भवन्तं (bhavantaṃ) |
Optative | ||||
1st | भवेय्यामि (bhaveyyāmi) or भवेय्यं (bhaveyyaṃ) or भवे (bhave) | भवेय्याम (bhaveyyāma) | भवेय्यं (bhaveyyaṃ) | भवेय्याम्हे (bhaveyyāmhe) |
2nd | भवेय्यासि (bhaveyyāsi) or भवे (bhave) | भवेय्याथ (bhaveyyātha) | भवेथो (bhavetho) | भवेय्यव्हो (bhaveyyavho) |
3rd | भवेय्य (bhaveyya) or भवे (bhave) | भवेय्युं (bhaveyyuṃ) | भवेथ (bhavetha) | भवेरं (bhaveraṃ) |
- Present active participle: भवन्त् (bhavant), which see for forms and usage
- Present middle participle: भवमान (bhavamāna), which see for forms and usage
- Past participle: भूत (bhūta), which see for forms and usage
AdjectiveEdit
भवति (bhavati)
SanskritEdit
Alternative formsEdit
Alternative scripts
- ᬪᬯᬢᬶ (Balinese script)
- ভৱতি (Assamese script)
- ভবতি (Bengali script)
- 𑰥𑰪𑰝𑰰 (Bhaiksuki script)
- 𑀪𑀯𑀢𑀺 (Brahmi script)
- 𑌭𑌵𑌤𑌿 (Grantha script)
- ભવતિ (Gujarati script)
- ਭਵਤਿ (Gurmukhi script)
- ꦨꦮꦠꦶ (Javanese script)
- ភវតិ (Khmer script)
- ಭವತಿ (Kannada script)
- ຠວຕິ (Lao script)
- ഭവതി (Malayalam script)
- 𑘥𑘪𑘝𑘱 (Modi script)
- ᠪᠾᠠᠸᠠᢐᢈ (Mongolian script)
- ᢨᠠᠸᠠᢠᡳ (Manchu script)
- ဘဝတိ (Burmese script)
- 𑧅𑧊𑦽𑧒 (Nandinagari script)
- 𑐨𑐰𑐟𑐶 (Newa script)
- ଭଵତି (Oriya script)
- ꢩꢮꢡꢶ (Saurashtra script)
- 𑆨𑆮𑆠𑆴 (Sharada script)
- 𑖥𑖪𑖝𑖰 (Siddham script)
- භවති (Sinhalese script)
- భవతి (Telugu script)
- ภวติ (Thai script)
- བྷ་ཝ་ཏི (Tibetan script)
- 𑒦𑒫𑒞𑒱 (Tirhuta script)
EtymologyEdit
From Proto-Indo-Iranian *bʰáwHati, from Proto-Indo-European *bʰéwH-e-ti, an innovated verb stem derived from *bʰuH- (“to appear, become, rise up”).
Cognate with Ancient Greek φύω (phúō), Avestan 𐬠𐬎 (bu), Latin fuī, Old English bēon (whence English be).
PronunciationEdit
VerbEdit
भवति • (bhávati) (root भू, class 1, type P)
- to become; be
- संस्कृते त्रीणि वचनानि भवन्ति।
- saṃskṛte trīṇi vacanāni bhavanti.
- There are three grammatical numbers in Sanskrit.
- Synonym: अस्ति (asti)
- to happen
- to constitute
ConjugationEdit
Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.
Nonfinite Forms: भवितुम् (bhávitum) | |||
---|---|---|---|
Undeclinable | |||
Infinitive | भवितुम् bhávitum | ||
Gerund | भूत्वा bhūtvā́ | ||
Participles | |||
Masculine/Neuter Gerundive | भव्य / भवितव्य bhavya / bhavitavya | ||
Feminine Gerundive | भव्या / भवितव्या bhavyā / bhavitavyā | ||
Masculine/Neuter Past Passive Participle | भूत bhūtá | ||
Feminine Past Passive Participle | भूता bhūtā́ | ||
Masculine/Neuter Past Active Participle | भूतवत् bhūtávat | ||
Feminine Past Active Participle | भूतवती bhūtávatī |
Present: भवति (bháváti), भवते (bháváte), भूयते (bhūyáte) | |||||||||
---|---|---|---|---|---|---|---|---|---|
Active | Middle | Passive | |||||||
Singular | Dual | Plural | Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | |||||||||
Third | भवति bháváti |
भवतः bhávátaḥ |
भवन्ति bhávánti |
भवते bháváte |
भवेते bhávéte |
भवन्ते bhávánte |
भूयते bhūyáte |
भूयेते bhūyéte |
भूयन्ते bhūyánte |
Second | भवसि bhávási |
भवथः bháváthaḥ |
भवथ bhávátha |
भवसे bháváse |
भवेथे bhávéthe |
भवध्वे bhávádhve |
भूयसे bhūyáse |
भूयेथे bhūyéthe |
भूयध्वे bhūyádhve |
First | भवामि bhávā́mi |
भवावः bhávā́vaḥ |
भवामः bhávā́maḥ |
भवे bhávé |
भवावहे bhávā́vahe |
भवामहे bhávā́mahe |
भूये bhūyé |
भूयावहे bhūyā́vahe |
भूयामहे bhūyā́mahe |
Imperative | |||||||||
Third | भवतु / भवतात् bhávátu / bhávátāt |
भवताम् bhávátām |
भवन्तु bhávántu |
भवताम् bhávátām |
भवेताम् bhávétām |
भवन्तम् bhávántam |
भूयताम् bhūyátām |
भूयेताम् bhūyétām |
भूयन्तम् bhūyántam |
Second | भव / भवतात् bhává / bhávátāt |
भवतम् bhávátam |
भवत bháváta |
भवस्व bhávásva |
भवेथाम् bhávéthām |
भवध्वम् bhávádhvam |
भूयस्व bhūyásva |
भूयेथाम् bhūyéthām |
भूयध्वम् bhūyádhvam |
First | भवानि bhávā́ni |
भवाव bhávā́va |
भवाम bhávā́ma |
भवै bhávaí |
भवावहै bhávā́vahai |
भवामहै bhávā́mahai |
भूयै bhūyaí |
भूयावहै bhūyā́vahai |
भूयामहै bhūyā́mahai |
Optative/Potential | |||||||||
Third | भवेत् bhávét |
भवेताम् bhávétām |
भवेयुः bhávéyuḥ |
भवेत bhávéta |
भवेयाताम् bhávéyātām |
भवेरन् bhávéran |
भूयेत bhūyéta |
भूयेयाताम् bhūyéyātām |
भूयेरन् bhūyéran |
Second | भवेः bhávéḥ |
भवेतम् bhávétam |
भवेत bhávéta |
भवेथाः bhávéthāḥ |
भवेयाथाम् bhávéyāthām |
भवेध्वम् bhávédhvam |
भूयेथाः bhūyéthāḥ |
भूयेयाथाम् bhūyéyāthām |
भूयेध्वम् bhūyédhvam |
First | भवेयम् bhávéyam |
भवेव bhávéva |
भवेमः bhávémaḥ |
भवेय bhávéya |
भवेवहि bhávévahi |
भवेमहि bhávémahi |
भूयेय bhūyéya |
भूयेवहि bhūyévahi |
भूयेमहि bhūyémahi |
Participles | |||||||||
भवत् bhávát |
भवमान bhávámāna |
भूयमान bhūyámāna |
Imperfect: अभवत् (ábhavat), अभवत (ábhavata), अभूयत (ábhūyata) | |||||||||
---|---|---|---|---|---|---|---|---|---|
Active | Middle | Passive | |||||||
Singular | Dual | Plural | Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | |||||||||
Third | अभवत् ábhavat |
अभवताम् ábhavatām |
अभवन् ábhavan |
अभवत ábhavata |
अभवेताम् ábhavetām |
अभवन्त ábhavanta |
अभूयत ábhūyata |
अभूयेताम् ábhūyetām |
अभूयन्त ábhūyanta |
Second | अभवः ábhavaḥ |
अभवतम् ábhavatam |
अभवत ábhavata |
अभवथाः ábhavathāḥ |
अभवेथाम् ábhavethām |
अभवध्वम् ábhavadhvam |
अभूयथाः ábhūyathāḥ |
अभूयेथाम् ábhūyethām |
अभूयध्वम् ábhūyadhvam |
First | अभवम् ábhavam |
अभवाव ábhavāva |
अभवाम ábhavāma |
अभवे ábhave |
अभवावहि ábhavāvahi |
अभवामहि ábhavāmahi |
अभूये ábhūye |
अभूयावहि ábhūyāvahi |
अभूयामहि ábhūyāmahi |
Future: भविष्यति (bhaviṣyáti), भविष्यते (bhaviṣyáte) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Simple Indicative | ||||||
Third | भविष्यति bhaviṣyáti |
भविष्यतः bhaviṣyátaḥ |
भविष्यन्ति bhaviṣyánti |
भविष्यते bhaviṣyáte |
भविष्येते bhaviṣyéte |
भविष्यन्ते bhaviṣyánte |
Second | भविष्यसि bhaviṣyási |
भविष्यथः bhaviṣyáthaḥ |
भविष्यथ bhaviṣyátha |
भविष्यसे bhaviṣyáse |
भविष्येथे bhaviṣyéthe |
भविष्यध्वे bhaviṣyádhve |
First | भविष्यामि bhaviṣyā́mi |
भविष्यावः bhaviṣyā́vaḥ |
भविष्यामः bhaviṣyā́maḥ |
भविष्ये bhaviṣyé |
भविष्यावहे bhaviṣyā́vahe |
भविष्यामहे bhaviṣyā́mahe |
Periphrastic Indicative | ||||||
Third | भविता bhavitā́ |
भवितारौ bhavitā́rau |
भवितारः bhavitā́raḥ |
भविता bhavitā́ |
भवितारौ bhavitā́rau |
भवितारः bhavitā́raḥ |
Second | भवितासि bhavitā́si |
भवितास्थः bhavitā́sthaḥ |
भवितास्थ bhavitā́stha |
भवितासे bhavitā́se |
भवितासाथे bhavitā́sāthe |
भविताध्वे bhavitā́dhve |
First | भवितास्मि bhavitā́smi |
भवितास्वः bhavitā́svaḥ |
भवितास्मः bhavitā́smaḥ |
भविताहे bhavitā́he |
भवितास्वहे bhavitā́svahe |
भवितास्महे bhavitā́smahe |
Participles | ||||||
भविष्यत् bhaviṣyát |
भविष्याण bhaviṣyā́ṇa |
Conditional: अभविष्यत् (ábhaviṣyat), अभविष्यत (ábhaviṣyata) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | अभविष्यत् ábhaviṣyat |
अभविष्यताम् ábhaviṣyatām |
अभविष्यन् ábhaviṣyan |
अभविष्यत ábhaviṣyata |
अभविष्येताम् ábhaviṣyetām |
अभविष्यन्त ábhaviṣyanta |
Second | अभविष्यः ábhaviṣyaḥ |
अभविष्यतम् ábhaviṣyatam |
अभविष्यत ábhaviṣyata |
अभविष्यथाः ábhaviṣyathāḥ |
अभविष्येथाम् ábhaviṣyethām |
अभविष्यध्वम् ábhaviṣyadhvam |
First | अभविष्यम् ábhaviṣyam |
अभविष्याव ábhaviṣyāva |
अभविष्याम ábhaviṣyāma |
अभविष्ये ábhaviṣye |
अभविष्यावहि ábhaviṣyāvahi |
अभविष्यामहि ábhaviṣyāmahi |
Aorist: अभूत् (ábhūt), अभविष्ट (ábhaviṣṭa) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | अभूत् ábhūt |
अभूताम् ábhūtām |
अभुवन् ábhuvan |
अभविष्ट ábhaviṣṭa |
अभविषाताम् ábhaviṣātām |
अभविषत ábhaviṣata |
Second | अभूः ábhūḥ |
अभूतम् ábhūtam |
अभूत ábhūta |
अभविष्ठाः ábhaviṣṭhāḥ |
अभविषाथाम् ábhaviṣāthām |
अभविढ्वम् ábhaviḍhvam |
First | अभूवम् ábhūvam |
अभूव ábhūva |
अभूम ábhūma |
अभविषि ábhaviṣi |
अभविष्वहि ábhaviṣvahi |
अभविष्महि ábhaviṣmahi |
Benedictive/Precative: भूयात् (bhūyā́t), भविषीष्ट (bhaviṣīṣṭá) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Optative/Potential | ||||||
Third | भूयात् bhūyā́t |
भूयास्ताम् bhūyā́stām |
भूयासुः bhūyā́suḥ |
भविषीष्ट bhaviṣīṣṭá |
भविषीयास्ताम् bhaviṣīyā́stām |
भविषीरन् bhaviṣīrán |
Second | भूयाः bhūyā́ḥ |
भूयास्तम् bhūyā́stam |
भूयास्त bhūyā́sta |
भविषीष्ठाः bhaviṣīṣṭhā́ḥ |
भविषीयास्थाम् bhaviṣīyā́sthām |
भविषीध्वम् bhaviṣīdhvám |
First | भूयासम् bhūyā́sam |
भूयास्व bhūyā́sva |
भूयास्म bhūyā́sma |
भविषीय bhaviṣīyá |
भविषीवहि bhaviṣīváhi |
भविषीमहि bhaviṣīmáhi |
Perfect: बभूव (babhū́va), बभूवे (babhū́ve) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | बभूव babhū́va |
बभूवतुः babhū́vatuḥ |
बभूवुः babhū́vuḥ |
बभूवे babhū́ve |
बभूवाते babhū́vāte |
बभूविरे babhū́vire |
Second | बभूविथ babhū́vitha |
बभूवथुः babhū́vathuḥ |
बभूव babhū́va |
बभूविषे babhū́viṣe |
बभूवाथे babhū́vāthe |
बभूविध्वे babhū́vidhve |
First | बभूव babhū́va |
बभूविव babhū́viva |
बभूविम babhū́vima |
बभूवे babhū́ve |
बभूविवहे babhū́vivahe |
बभूविमाहे babhū́vimāhe |
Participles | ||||||
बभूविवांस् babhū́vivāṃs |
बभूवान babhū́vāna |
DescendantsEdit
- Pali: bhavati, hoti
- Prakrit: 𑀪𑀯𑀇 (bhavaï), 𑀪𑀯𑀏 (bhavae)
- Dardic:
- Ashkun: [script needed] (bōm, “to be”)
- Dameli: [script needed] (bum)
- Domaaki: [script needed] (huína, “to become, be”)
- Gawar-Bati: بو (bō), بم (bima)
- Indus Kohistani: [script needed] (hō̆-)
- Kalami: [script needed] (hū-, “to be, become”)
- Kalasha: [script needed] (hāw-, “to become”)
- Kashmiri: بۄون (bọwun, “to become”)
- Khowar: بک (bik, “to become”), بوم (bōm)
- Phalura: ہن (hinu)
- Shina: بوک (boĭki̯, “to become”)
- Kohistani Shina: بون (bōnṷ, “to be”)
- Shumashti: [script needed] (bo-, “to become”)
- Torwali: حو (hō)
- Ushojo: بون (bōn)
- Wotapuri-Katarqalai: [script needed] (wō-)
- → Proto-Nuristani:
- Waigali: [script needed] (bū, “to become”)