भारतवर्ष

Hindi

edit

Etymology

edit

Borrowed from Sanskrit भारतवर्ष (bhāratavarṣa).

Proper noun

edit

भारतवर्ष (bhāratvarṣm

  1. (archaic) (chiefly historical, proscribed in modern use) the Indian subcontinent, India (a region of South Asia, traditionally delimited by the Himalayas and the Indus river; the Indian subcontinent)

Synonyms

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of भारत (bhārata) +‎ वर्ष (varṣa, region)

Pronunciation

edit

Noun

edit

भारतवर्ष (bhāratavarṣa) stemn

  1. realm of the descendants of King Bharata, the Indian subcontinent

Declension

edit
Neuter a-stem declension of भारतवर्ष (bhāratavarṣa)
Singular Dual Plural
Nominative भारतवर्षम्
bhāratavarṣam
भारतवर्षे
bhāratavarṣe
भारतवर्षाणि / भारतवर्षा¹
bhāratavarṣāṇi / bhāratavarṣā¹
Vocative भारतवर्ष
bhāratavarṣa
भारतवर्षे
bhāratavarṣe
भारतवर्षाणि / भारतवर्षा¹
bhāratavarṣāṇi / bhāratavarṣā¹
Accusative भारतवर्षम्
bhāratavarṣam
भारतवर्षे
bhāratavarṣe
भारतवर्षाणि / भारतवर्षा¹
bhāratavarṣāṇi / bhāratavarṣā¹
Instrumental भारतवर्षेण
bhāratavarṣeṇa
भारतवर्षाभ्याम्
bhāratavarṣābhyām
भारतवर्षैः / भारतवर्षेभिः¹
bhāratavarṣaiḥ / bhāratavarṣebhiḥ¹
Dative भारतवर्षाय
bhāratavarṣāya
भारतवर्षाभ्याम्
bhāratavarṣābhyām
भारतवर्षेभ्यः
bhāratavarṣebhyaḥ
Ablative भारतवर्षात्
bhāratavarṣāt
भारतवर्षाभ्याम्
bhāratavarṣābhyām
भारतवर्षेभ्यः
bhāratavarṣebhyaḥ
Genitive भारतवर्षस्य
bhāratavarṣasya
भारतवर्षयोः
bhāratavarṣayoḥ
भारतवर्षाणाम्
bhāratavarṣāṇām
Locative भारतवर्षे
bhāratavarṣe
भारतवर्षयोः
bhāratavarṣayoḥ
भारतवर्षेषु
bhāratavarṣeṣu
Notes
  • ¹Vedic

References

edit