भारिन्

Sanskrit edit

Alternative scripts edit

Etymology edit

From भार (bhāra) +‎ -इन् (-in).

Pronunciation edit

Adjective edit

भारिन् (bhārin) stem

  1. bearing or carrying a load, heavily laden, a bearer, porter
  2. deep, low (said of a tone)
  3. heavy, ponderous

Declension edit

Masculine in-stem declension of भारिन् (bhārin)
Singular Dual Plural
Nominative भारी
bhārī
भारिणौ / भारिणा¹
bhāriṇau / bhāriṇā¹
भारिणः
bhāriṇaḥ
Vocative भारिन्
bhārin
भारिणौ / भारिणा¹
bhāriṇau / bhāriṇā¹
भारिणः
bhāriṇaḥ
Accusative भारिणम्
bhāriṇam
भारिणौ / भारिणा¹
bhāriṇau / bhāriṇā¹
भारिणः
bhāriṇaḥ
Instrumental भारिणा
bhāriṇā
भारिभ्याम्
bhāribhyām
भारिभिः
bhāribhiḥ
Dative भारिणे
bhāriṇe
भारिभ्याम्
bhāribhyām
भारिभ्यः
bhāribhyaḥ
Ablative भारिणः
bhāriṇaḥ
भारिभ्याम्
bhāribhyām
भारिभ्यः
bhāribhyaḥ
Genitive भारिणः
bhāriṇaḥ
भारिणोः
bhāriṇoḥ
भारिणाम्
bhāriṇām
Locative भारिणि
bhāriṇi
भारिणोः
bhāriṇoḥ
भारिषु
bhāriṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of भारिणी (bhāriṇī)
Singular Dual Plural
Nominative भारिणी
bhāriṇī
भारिण्यौ / भारिणी¹
bhāriṇyau / bhāriṇī¹
भारिण्यः / भारिणीः¹
bhāriṇyaḥ / bhāriṇīḥ¹
Vocative भारिणि
bhāriṇi
भारिण्यौ / भारिणी¹
bhāriṇyau / bhāriṇī¹
भारिण्यः / भारिणीः¹
bhāriṇyaḥ / bhāriṇīḥ¹
Accusative भारिणीम्
bhāriṇīm
भारिण्यौ / भारिणी¹
bhāriṇyau / bhāriṇī¹
भारिणीः
bhāriṇīḥ
Instrumental भारिण्या
bhāriṇyā
भारिणीभ्याम्
bhāriṇībhyām
भारिणीभिः
bhāriṇībhiḥ
Dative भारिण्यै
bhāriṇyai
भारिणीभ्याम्
bhāriṇībhyām
भारिणीभ्यः
bhāriṇībhyaḥ
Ablative भारिण्याः / भारिण्यै²
bhāriṇyāḥ / bhāriṇyai²
भारिणीभ्याम्
bhāriṇībhyām
भारिणीभ्यः
bhāriṇībhyaḥ
Genitive भारिण्याः / भारिण्यै²
bhāriṇyāḥ / bhāriṇyai²
भारिण्योः
bhāriṇyoḥ
भारिणीनाम्
bhāriṇīnām
Locative भारिण्याम्
bhāriṇyām
भारिण्योः
bhāriṇyoḥ
भारिणीषु
bhāriṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of भारिन् (bhārin)
Singular Dual Plural
Nominative भारि
bhāri
भारिणी
bhāriṇī
भारीणि
bhārīṇi
Vocative भारि / भारिन्
bhāri / bhārin
भारिणी
bhāriṇī
भारीणि
bhārīṇi
Accusative भारि
bhāri
भारिणी
bhāriṇī
भारीणि
bhārīṇi
Instrumental भारिणा
bhāriṇā
भारिभ्याम्
bhāribhyām
भारिभिः
bhāribhiḥ
Dative भारिणे
bhāriṇe
भारिभ्याम्
bhāribhyām
भारिभ्यः
bhāribhyaḥ
Ablative भारिणः
bhāriṇaḥ
भारिभ्याम्
bhāribhyām
भारिभ्यः
bhāribhyaḥ
Genitive भारिणः
bhāriṇaḥ
भारिणोः
bhāriṇoḥ
भारिणाम्
bhāriṇām
Locative भारिणि
bhāriṇi
भारिणोः
bhāriṇoḥ
भारिषु
bhāriṣu

References edit