Sanskrit edit

Participle edit

भाषित (bhāṣita)

  1. past participle of भाषति (bhāṣati); spoken, said, uttered

Adjective edit

भाषित (bhāṣita) stem

  1. spoken, said, uttered

Declension edit

Masculine a-stem declension of भाषित (bhāṣita)
Singular Dual Plural
Nominative भाषितः
bhāṣitaḥ
भाषितौ / भाषिता¹
bhāṣitau / bhāṣitā¹
भाषिताः / भाषितासः¹
bhāṣitāḥ / bhāṣitāsaḥ¹
Vocative भाषित
bhāṣita
भाषितौ / भाषिता¹
bhāṣitau / bhāṣitā¹
भाषिताः / भाषितासः¹
bhāṣitāḥ / bhāṣitāsaḥ¹
Accusative भाषितम्
bhāṣitam
भाषितौ / भाषिता¹
bhāṣitau / bhāṣitā¹
भाषितान्
bhāṣitān
Instrumental भाषितेन
bhāṣitena
भाषिताभ्याम्
bhāṣitābhyām
भाषितैः / भाषितेभिः¹
bhāṣitaiḥ / bhāṣitebhiḥ¹
Dative भाषिताय
bhāṣitāya
भाषिताभ्याम्
bhāṣitābhyām
भाषितेभ्यः
bhāṣitebhyaḥ
Ablative भाषितात्
bhāṣitāt
भाषिताभ्याम्
bhāṣitābhyām
भाषितेभ्यः
bhāṣitebhyaḥ
Genitive भाषितस्य
bhāṣitasya
भाषितयोः
bhāṣitayoḥ
भाषितानाम्
bhāṣitānām
Locative भाषिते
bhāṣite
भाषितयोः
bhāṣitayoḥ
भाषितेषु
bhāṣiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भाषिता (bhāṣitā)
Singular Dual Plural
Nominative भाषिता
bhāṣitā
भाषिते
bhāṣite
भाषिताः
bhāṣitāḥ
Vocative भाषिते
bhāṣite
भाषिते
bhāṣite
भाषिताः
bhāṣitāḥ
Accusative भाषिताम्
bhāṣitām
भाषिते
bhāṣite
भाषिताः
bhāṣitāḥ
Instrumental भाषितया / भाषिता¹
bhāṣitayā / bhāṣitā¹
भाषिताभ्याम्
bhāṣitābhyām
भाषिताभिः
bhāṣitābhiḥ
Dative भाषितायै
bhāṣitāyai
भाषिताभ्याम्
bhāṣitābhyām
भाषिताभ्यः
bhāṣitābhyaḥ
Ablative भाषितायाः / भाषितायै²
bhāṣitāyāḥ / bhāṣitāyai²
भाषिताभ्याम्
bhāṣitābhyām
भाषिताभ्यः
bhāṣitābhyaḥ
Genitive भाषितायाः / भाषितायै²
bhāṣitāyāḥ / bhāṣitāyai²
भाषितयोः
bhāṣitayoḥ
भाषितानाम्
bhāṣitānām
Locative भाषितायाम्
bhāṣitāyām
भाषितयोः
bhāṣitayoḥ
भाषितासु
bhāṣitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भाषित (bhāṣita)
Singular Dual Plural
Nominative भाषितम्
bhāṣitam
भाषिते
bhāṣite
भाषितानि / भाषिता¹
bhāṣitāni / bhāṣitā¹
Vocative भाषित
bhāṣita
भाषिते
bhāṣite
भाषितानि / भाषिता¹
bhāṣitāni / bhāṣitā¹
Accusative भाषितम्
bhāṣitam
भाषिते
bhāṣite
भाषितानि / भाषिता¹
bhāṣitāni / bhāṣitā¹
Instrumental भाषितेन
bhāṣitena
भाषिताभ्याम्
bhāṣitābhyām
भाषितैः / भाषितेभिः¹
bhāṣitaiḥ / bhāṣitebhiḥ¹
Dative भाषिताय
bhāṣitāya
भाषिताभ्याम्
bhāṣitābhyām
भाषितेभ्यः
bhāṣitebhyaḥ
Ablative भाषितात्
bhāṣitāt
भाषिताभ्याम्
bhāṣitābhyām
भाषितेभ्यः
bhāṣitebhyaḥ
Genitive भाषितस्य
bhāṣitasya
भाषितयोः
bhāṣitayoḥ
भाषितानाम्
bhāṣitānām
Locative भाषिते
bhāṣite
भाषितयोः
bhāṣitayoḥ
भाषितेषु
bhāṣiteṣu
Notes
  • ¹Vedic

Noun edit

भाषित (bhāṣita) stemn

  1. speech, language, talk


Neuter a-stem declension of भाषित (bhāṣita)
Singular Dual Plural
Nominative भाषितम्
bhāṣitam
भाषिते
bhāṣite
भाषितानि / भाषिता¹
bhāṣitāni / bhāṣitā¹
Vocative भाषित
bhāṣita
भाषिते
bhāṣite
भाषितानि / भाषिता¹
bhāṣitāni / bhāṣitā¹
Accusative भाषितम्
bhāṣitam
भाषिते
bhāṣite
भाषितानि / भाषिता¹
bhāṣitāni / bhāṣitā¹
Instrumental भाषितेन
bhāṣitena
भाषिताभ्याम्
bhāṣitābhyām
भाषितैः / भाषितेभिः¹
bhāṣitaiḥ / bhāṣitebhiḥ¹
Dative भाषिताय
bhāṣitāya
भाषिताभ्याम्
bhāṣitābhyām
भाषितेभ्यः
bhāṣitebhyaḥ
Ablative भाषितात्
bhāṣitāt
भाषिताभ्याम्
bhāṣitābhyām
भाषितेभ्यः
bhāṣitebhyaḥ
Genitive भाषितस्य
bhāṣitasya
भाषितयोः
bhāṣitayoḥ
भाषितानाम्
bhāṣitānām
Locative भाषिते
bhāṣite
भाषितयोः
bhāṣitayoḥ
भाषितेषु
bhāṣiteṣu
Notes
  • ¹Vedic