See also: भाषते

Sanskrit edit

Etymology edit

From Proto-Indo-European *bʰeh₂-.

Verb edit

भाषति (bhā́ṣati) third-singular present indicative (root भाष्, class 1, type P)

  1. to speak, talk, say, tell

Conjugation edit

Present: भाषति (bhā́ṣati), भाषते (bhā́ṣate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third भाषति
bhā́ṣati
भाषतः
bhā́ṣataḥ
भाषन्ति
bhā́ṣanti
भाषते
bhā́ṣate
भाषेते
bhā́ṣete
भाषन्ते
bhā́ṣante
Second भाषसि
bhā́ṣasi
भाषथः
bhā́ṣathaḥ
भाषथ
bhā́ṣatha
भाषसे
bhā́ṣase
भाषेथे
bhā́ṣethe
भाषध्वे
bhā́ṣadhve
First भाषामि
bhā́ṣāmi
भाषावः
bhā́ṣāvaḥ
भाषामः
bhā́ṣāmaḥ
भाषे
bhā́ṣe
भाषावहे
bhā́ṣāvahe
भाषामहे
bhā́ṣāmahe
Imperative
Third भाषतु
bhā́ṣatu
भाषताम्
bhā́ṣatām
भाषन्तु
bhā́ṣantu
भाषताम्
bhā́ṣatām
भाषेताम्
bhā́ṣetām
भाषन्ताम्
bhā́ṣantām
Second भाष
bhā́ṣa
भाषतम्
bhā́ṣatam
भाषत
bhā́ṣata
भाषस्व
bhā́ṣasva
भाषेथाम्
bhā́ṣethām
भाषध्वम्
bhā́ṣadhvam
First भाषाणि
bhā́ṣāṇi
भाषाव
bhā́ṣāva
भाषाम
bhā́ṣāma
भाषै
bhā́ṣai
भाषावहै
bhā́ṣāvahai
भाषामहै
bhā́ṣāmahai
Optative/Potential
Third भाषेत्
bhā́ṣet
भाषेताम्
bhā́ṣetām
भाषेयुः
bhā́ṣeyuḥ
भाषेत
bhā́ṣeta
भाषेयाताम्
bhā́ṣeyātām
भाषेरन्
bhā́ṣeran
Second भाषेः
bhā́ṣeḥ
भाषेतम्
bhā́ṣetam
भाषेत
bhā́ṣeta
भाषेथाः
bhā́ṣethāḥ
भाषेयाथाम्
bhā́ṣeyāthām
भाषेध्वम्
bhā́ṣedhvam
First भाषेयम्
bhā́ṣeyam
भाषेव
bhā́ṣeva
भाषेम
bhā́ṣema
भाषेय
bhā́ṣeya
भाषेवहि
bhā́ṣevahi
भाषेमहि
bhā́ṣemahi
Participles
भाषत्
bhā́ṣat
भाषमाण
bhā́ṣamāṇa
Imperfect: अभाषत् (ábhāṣat), अभाषत (ábhāṣata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभाषत्
ábhāṣat
अभाषताम्
ábhāṣatām
अभाषन्
ábhāṣan
अभाषत
ábhāṣata
अभाषेताम्
ábhāṣetām
अभाषन्त
ábhāṣanta
Second अभाषः
ábhāṣaḥ
अभाषतम्
ábhāṣatam
अभाषत
ábhāṣata
अभाषथाः
ábhāṣathāḥ
अभाषेथाम्
ábhāṣethām
अभाषध्वम्
ábhāṣadhvam
First अभाषम्
ábhāṣam
अभाषाव
ábhāṣāva
अभाषाम
ábhāṣāma
अभाषे
ábhāṣe
अभाषावहि
ábhāṣāvahi
अभाषामहि
ábhāṣāmahi

Synonyms edit

Related terms edit