Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root भी (bhī, to fear).

Pronunciation

edit

Adjective

edit

भीरु (bhīrú) stem

  1. fearful, timid, cowardly

Declension

edit
Masculine u-stem declension of भीरु (bhīrú)
Singular Dual Plural
Nominative भीरुः
bhīrúḥ
भीरू
bhīrū́
भीरवः
bhīrávaḥ
Vocative भीरो
bhī́ro
भीरू
bhī́rū
भीरवः
bhī́ravaḥ
Accusative भीरुम्
bhīrúm
भीरू
bhīrū́
भीरून्
bhīrū́n
Instrumental भीरुणा / भीर्वा¹
bhīrúṇā / bhīrvā́¹
भीरुभ्याम्
bhīrúbhyām
भीरुभिः
bhīrúbhiḥ
Dative भीरवे / भीर्वे¹
bhīráve / bhīrvé¹
भीरुभ्याम्
bhīrúbhyām
भीरुभ्यः
bhīrúbhyaḥ
Ablative भीरोः / भीर्वः¹
bhīróḥ / bhīrváḥ¹
भीरुभ्याम्
bhīrúbhyām
भीरुभ्यः
bhīrúbhyaḥ
Genitive भीरोः / भीर्वः¹
bhīróḥ / bhīrváḥ¹
भीर्वोः
bhīrvóḥ
भीरूणाम्
bhīrūṇā́m
Locative भीरौ
bhīraú
भीर्वोः
bhīrvóḥ
भीरुषु
bhīrúṣu
Notes
  • ¹Vedic
Feminine u-stem declension of भीरु (bhīrú)
Singular Dual Plural
Nominative भीरुः
bhīrúḥ
भीरू
bhīrū́
भीरवः
bhīrávaḥ
Vocative भीरो
bhī́ro
भीरू
bhī́rū
भीरवः
bhī́ravaḥ
Accusative भीरुम्
bhīrúm
भीरू
bhīrū́
भीरूः
bhīrū́ḥ
Instrumental भीर्वा
bhīrvā́
भीरुभ्याम्
bhīrúbhyām
भीरुभिः
bhīrúbhiḥ
Dative भीरवे / भीर्वै¹
bhīráve / bhīrvaí¹
भीरुभ्याम्
bhīrúbhyām
भीरुभ्यः
bhīrúbhyaḥ
Ablative भीरोः / भीर्वाः¹ / भीर्वै²
bhīróḥ / bhīrvā́ḥ¹ / bhīrvaí²
भीरुभ्याम्
bhīrúbhyām
भीरुभ्यः
bhīrúbhyaḥ
Genitive भीरोः / भीर्वाः¹ / भीर्वै²
bhīróḥ / bhīrvā́ḥ¹ / bhīrvaí²
भीर्वोः
bhīrvóḥ
भीरूणाम्
bhīrūṇā́m
Locative भीरौ / भीर्वाम्¹
bhīraú / bhīrvā́m¹
भीर्वोः
bhīrvóḥ
भीरुषु
bhīrúṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Feminine ī-stem declension of भीर्वी (bhīrvī́)
Singular Dual Plural
Nominative भीर्वी
bhīrvī́
भीर्व्यौ / भीर्वी¹
bhīrvyaù / bhīrvī́¹
भीर्व्यः / भीर्वीः¹
bhīrvyàḥ / bhīrvī́ḥ¹
Vocative भीर्वि
bhī́rvi
भीर्व्यौ / भीर्वी¹
bhī́rvyau / bhī́rvī¹
भीर्व्यः / भीर्वीः¹
bhī́rvyaḥ / bhī́rvīḥ¹
Accusative भीर्वीम्
bhīrvī́m
भीर्व्यौ / भीर्वी¹
bhīrvyaù / bhīrvī́¹
भीर्वीः
bhīrvī́ḥ
Instrumental भीर्व्या
bhīrvyā́
भीर्वीभ्याम्
bhīrvī́bhyām
भीर्वीभिः
bhīrvī́bhiḥ
Dative भीर्व्यै
bhīrvyaí
भीर्वीभ्याम्
bhīrvī́bhyām
भीर्वीभ्यः
bhīrvī́bhyaḥ
Ablative भीर्व्याः / भीर्व्यै²
bhīrvyā́ḥ / bhīrvyaí²
भीर्वीभ्याम्
bhīrvī́bhyām
भीर्वीभ्यः
bhīrvī́bhyaḥ
Genitive भीर्व्याः / भीर्व्यै²
bhīrvyā́ḥ / bhīrvyaí²
भीर्व्योः
bhīrvyóḥ
भीर्वीणाम्
bhīrvī́ṇām
Locative भीर्व्याम्
bhīrvyā́m
भीर्व्योः
bhīrvyóḥ
भीर्वीषु
bhīrvī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of भीरु (bhīrú)
Singular Dual Plural
Nominative भीरु
bhīrú
भीरुणी
bhīrúṇī
भीरूणि / भीरु¹ / भीरू¹
bhīrū́ṇi / bhīrú¹ / bhīrū́¹
Vocative भीरु / भीरो
bhī́ru / bhī́ro
भीरुणी
bhī́ruṇī
भीरूणि / भीरु¹ / भीरू¹
bhī́rūṇi / bhī́ru¹ / bhī́rū¹
Accusative भीरु
bhīrú
भीरुणी
bhīrúṇī
भीरूणि / भीरु¹ / भीरू¹
bhīrū́ṇi / bhīrú¹ / bhīrū́¹
Instrumental भीरुणा / भीर्वा¹
bhīrúṇā / bhīrvā́¹
भीरुभ्याम्
bhīrúbhyām
भीरुभिः
bhīrúbhiḥ
Dative भीरुणे / भीरवे¹ / भीर्वे¹
bhīrúṇe / bhīráve¹ / bhīrvé¹
भीरुभ्याम्
bhīrúbhyām
भीरुभ्यः
bhīrúbhyaḥ
Ablative भीरुणः / भीरोः¹ / भीर्वः¹
bhīrúṇaḥ / bhīróḥ¹ / bhīrváḥ¹
भीरुभ्याम्
bhīrúbhyām
भीरुभ्यः
bhīrúbhyaḥ
Genitive भीरुणः / भीरोः¹ / भीर्वः¹
bhīrúṇaḥ / bhīróḥ¹ / bhīrváḥ¹
भीरुणोः
bhīrúṇoḥ
भीरूणाम्
bhīrūṇā́m
Locative भीरुणि / भीरौ¹
bhīrúṇi / bhīraú¹
भीरुणोः
bhīrúṇoḥ
भीरुषु
bhīrúṣu
Notes
  • ¹Vedic

Derived terms

edit

Descendants

edit
  • Pali: bhīru
  • Prakrit: 𑀪𑀻𑀭𑀼 (bhīru)

References

edit