Hindi edit

Etymology edit

Learned borrowing from Sanskrit भैरव (bhairava, formidable)

Pronunciation edit

  • (Delhi Hindi) IPA(key): /bʱɛː.ɾəʋ/, [bʱɛː.ɾɐʋ]

Adjective edit

भैरव (bhairav) (indeclinable)

  1. fearsome, terrible

Noun edit

भैरव (bhairavm

  1. fearsomeness
  2. (Hinduism) a manifestation of Shiva
  3. (music) a raga (sung at dawn)

Declension edit

References edit

Sanskrit edit

Etymology edit

Possibly from भय (bhaya, fear) +‎ रव (rava, roar)

Pronunciation edit

Adjective edit

भैरव (bhairava) stem

  1. fearsome, terrible

Declension edit

Masculine a-stem declension of भैरव (bhairava)
Singular Dual Plural
Nominative भैरवः
bhairavaḥ
भैरवौ / भैरवा¹
bhairavau / bhairavā¹
भैरवाः / भैरवासः¹
bhairavāḥ / bhairavāsaḥ¹
Vocative भैरव
bhairava
भैरवौ / भैरवा¹
bhairavau / bhairavā¹
भैरवाः / भैरवासः¹
bhairavāḥ / bhairavāsaḥ¹
Accusative भैरवम्
bhairavam
भैरवौ / भैरवा¹
bhairavau / bhairavā¹
भैरवान्
bhairavān
Instrumental भैरवेण
bhairaveṇa
भैरवाभ्याम्
bhairavābhyām
भैरवैः / भैरवेभिः¹
bhairavaiḥ / bhairavebhiḥ¹
Dative भैरवाय
bhairavāya
भैरवाभ्याम्
bhairavābhyām
भैरवेभ्यः
bhairavebhyaḥ
Ablative भैरवात्
bhairavāt
भैरवाभ्याम्
bhairavābhyām
भैरवेभ्यः
bhairavebhyaḥ
Genitive भैरवस्य
bhairavasya
भैरवयोः
bhairavayoḥ
भैरवाणाम्
bhairavāṇām
Locative भैरवे
bhairave
भैरवयोः
bhairavayoḥ
भैरवेषु
bhairaveṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of भैरवी (bhairavī)
Singular Dual Plural
Nominative भैरवी
bhairavī
भैरव्यौ / भैरवी¹
bhairavyau / bhairavī¹
भैरव्यः / भैरवीः¹
bhairavyaḥ / bhairavīḥ¹
Vocative भैरवि
bhairavi
भैरव्यौ / भैरवी¹
bhairavyau / bhairavī¹
भैरव्यः / भैरवीः¹
bhairavyaḥ / bhairavīḥ¹
Accusative भैरवीम्
bhairavīm
भैरव्यौ / भैरवी¹
bhairavyau / bhairavī¹
भैरवीः
bhairavīḥ
Instrumental भैरव्या
bhairavyā
भैरवीभ्याम्
bhairavībhyām
भैरवीभिः
bhairavībhiḥ
Dative भैरव्यै
bhairavyai
भैरवीभ्याम्
bhairavībhyām
भैरवीभ्यः
bhairavībhyaḥ
Ablative भैरव्याः / भैरव्यै²
bhairavyāḥ / bhairavyai²
भैरवीभ्याम्
bhairavībhyām
भैरवीभ्यः
bhairavībhyaḥ
Genitive भैरव्याः / भैरव्यै²
bhairavyāḥ / bhairavyai²
भैरव्योः
bhairavyoḥ
भैरवीणाम्
bhairavīṇām
Locative भैरव्याम्
bhairavyām
भैरव्योः
bhairavyoḥ
भैरवीषु
bhairavīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भैरव (bhairava)
Singular Dual Plural
Nominative भैरवम्
bhairavam
भैरवे
bhairave
भैरवाणि / भैरवा¹
bhairavāṇi / bhairavā¹
Vocative भैरव
bhairava
भैरवे
bhairave
भैरवाणि / भैरवा¹
bhairavāṇi / bhairavā¹
Accusative भैरवम्
bhairavam
भैरवे
bhairave
भैरवाणि / भैरवा¹
bhairavāṇi / bhairavā¹
Instrumental भैरवेण
bhairaveṇa
भैरवाभ्याम्
bhairavābhyām
भैरवैः / भैरवेभिः¹
bhairavaiḥ / bhairavebhiḥ¹
Dative भैरवाय
bhairavāya
भैरवाभ्याम्
bhairavābhyām
भैरवेभ्यः
bhairavebhyaḥ
Ablative भैरवात्
bhairavāt
भैरवाभ्याम्
bhairavābhyām
भैरवेभ्यः
bhairavebhyaḥ
Genitive भैरवस्य
bhairavasya
भैरवयोः
bhairavayoḥ
भैरवाणाम्
bhairavāṇām
Locative भैरवे
bhairave
भैरवयोः
bhairavayoḥ
भैरवेषु
bhairaveṣu
Notes
  • ¹Vedic

Noun edit

भैरव (bhairava) stemm

  1. fearsomeness
  2. (Hinduism) a manifestation of Shiva
  3. (music) a raga (sung at dawn)

Declension edit

Masculine a-stem declension of भैरव (bhairava)
Singular Dual Plural
Nominative भैरवः
bhairavaḥ
भैरवौ / भैरवा¹
bhairavau / bhairavā¹
भैरवाः / भैरवासः¹
bhairavāḥ / bhairavāsaḥ¹
Vocative भैरव
bhairava
भैरवौ / भैरवा¹
bhairavau / bhairavā¹
भैरवाः / भैरवासः¹
bhairavāḥ / bhairavāsaḥ¹
Accusative भैरवम्
bhairavam
भैरवौ / भैरवा¹
bhairavau / bhairavā¹
भैरवान्
bhairavān
Instrumental भैरवेण
bhairaveṇa
भैरवाभ्याम्
bhairavābhyām
भैरवैः / भैरवेभिः¹
bhairavaiḥ / bhairavebhiḥ¹
Dative भैरवाय
bhairavāya
भैरवाभ्याम्
bhairavābhyām
भैरवेभ्यः
bhairavebhyaḥ
Ablative भैरवात्
bhairavāt
भैरवाभ्याम्
bhairavābhyām
भैरवेभ्यः
bhairavebhyaḥ
Genitive भैरवस्य
bhairavasya
भैरवयोः
bhairavayoḥ
भैरवाणाम्
bhairavāṇām
Locative भैरवे
bhairave
भैरवयोः
bhairavayoḥ
भैरवेषु
bhairaveṣu
Notes
  • ¹Vedic