Sanskrit

edit

Alternative scripts

edit

Etymology

edit

भू (bhū) +‎ पाल (pāla)

Noun

edit

भूपाल (bhūpāla) stemm

  1. "earth-protector" - king, prince

Declension

edit
Masculine a-stem declension of भूपाल
Nom. sg. भूपालः (bhūpālaḥ)
Gen. sg. भूपालस्य (bhūpālasya)
Singular Dual Plural
Nominative भूपालः (bhūpālaḥ) भूपालौ (bhūpālau) भूपालाः (bhūpālāḥ)
Vocative भूपाल (bhūpāla) भूपालौ (bhūpālau) भूपालाः (bhūpālāḥ)
Accusative भूपालम् (bhūpālam) भूपालौ (bhūpālau) भूपालान् (bhūpālān)
Instrumental भूपालेन (bhūpālena) भूपालाभ्याम् (bhūpālābhyām) भूपालैः (bhūpālaiḥ)
Dative भूपालाय (bhūpālāya) भूपालाभ्याम् (bhūpālābhyām) भूपालेभ्यः (bhūpālebhyaḥ)
Ablative भूपालात् (bhūpālāt) भूपालाभ्याम् (bhūpālābhyām) भूपालेभ्यः (bhūpālebhyaḥ)
Genitive भूपालस्य (bhūpālasya) भूपालयोः (bhūpālayoḥ) भूपालानाम् (bhūpālānām)
Locative भूपाले (bhūpāle) भूपालयोः (bhūpālayoḥ) भूपालेषु (bhūpāleṣu)

Descendants

edit

References

edit

Further reading

edit
  • Hellwig, Oliver (2010-2024) “bhūpāla”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.