Sanskrit

edit

Etymology

edit

From the root भूष् (bhūṣ, to adorn, embellish).

Pronunciation

edit

Adjective

edit

भूषण (bhūṣaṇa) stem

  1. decorating, ornating, embellishing

Declension

edit
Masculine a-stem declension of भूषण
Nom. sg. भूष्णः (bhūṣṇaḥ)
Gen. sg. भूष्णस्य (bhūṣṇasya)
Singular Dual Plural
Nominative भूष्णः (bhūṣṇaḥ) भूष्णौ (bhūṣṇau) भूष्णाः (bhūṣṇāḥ)
Vocative भूष्ण (bhūṣṇa) भूष्णौ (bhūṣṇau) भूष्णाः (bhūṣṇāḥ)
Accusative भूष्णम् (bhūṣṇam) भूष्णौ (bhūṣṇau) भूष्णान् (bhūṣṇān)
Instrumental भूष्णेन (bhūṣṇena) भूष्णाभ्याम् (bhūṣṇābhyām) भूष्णैः (bhūṣṇaiḥ)
Dative भूष्णाय (bhūṣṇāya) भूष्णाभ्याम् (bhūṣṇābhyām) भूष्णेभ्यः (bhūṣṇebhyaḥ)
Ablative भूष्णात् (bhūṣṇāt) भूष्णाभ्याम् (bhūṣṇābhyām) भूष्णेभ्यः (bhūṣṇebhyaḥ)
Genitive भूष्णस्य (bhūṣṇasya) भूष्णयोः (bhūṣṇayoḥ) भूष्णानाम् (bhūṣṇānām)
Locative भूष्णे (bhūṣṇe) भूष्णयोः (bhūṣṇayoḥ) भूष्णेषु (bhūṣṇeṣu)
Feminine ā-stem declension of भूषण
Nom. sg. भूष्णा (bhūṣṇā)
Gen. sg. भूष्णायाः (bhūṣṇāyāḥ)
Singular Dual Plural
Nominative भूष्णा (bhūṣṇā) भूष्णे (bhūṣṇe) भूष्णाः (bhūṣṇāḥ)
Vocative भूष्णे (bhūṣṇe) भूष्णे (bhūṣṇe) भूष्णाः (bhūṣṇāḥ)
Accusative भूष्णाम् (bhūṣṇām) भूष्णे (bhūṣṇe) भूष्णाः (bhūṣṇāḥ)
Instrumental भूष्णया (bhūṣṇayā) भूष्णाभ्याम् (bhūṣṇābhyām) भूष्णाभिः (bhūṣṇābhiḥ)
Dative भूष्णायै (bhūṣṇāyai) भूष्णाभ्याम् (bhūṣṇābhyām) भूष्णाभ्यः (bhūṣṇābhyaḥ)
Ablative भूष्णायाः (bhūṣṇāyāḥ) भूष्णाभ्याम् (bhūṣṇābhyām) भूष्णाभ्यः (bhūṣṇābhyaḥ)
Genitive भूष्णायाः (bhūṣṇāyāḥ) भूष्णयोः (bhūṣṇayoḥ) भूष्णानाम् (bhūṣṇānām)
Locative भूष्णायाम् (bhūṣṇāyām) भूष्णयोः (bhūṣṇayoḥ) भूष्णासु (bhūṣṇāsu)
Neuter a-stem declension of भूषण
Nom. sg. भूष्णम् (bhūṣṇam)
Gen. sg. भूष्णस्य (bhūṣṇasya)
Singular Dual Plural
Nominative भूष्णम् (bhūṣṇam) भूष्णे (bhūṣṇe) भूष्णानि (bhūṣṇāni)
Vocative भूष्ण (bhūṣṇa) भूष्णे (bhūṣṇe) भूष्णानि (bhūṣṇāni)
Accusative भूष्णम् (bhūṣṇam) भूष्णे (bhūṣṇe) भूष्णानि (bhūṣṇāni)
Instrumental भूष्णेन (bhūṣṇena) भूष्णाभ्याम् (bhūṣṇābhyām) भूष्णैः (bhūṣṇaiḥ)
Dative भूष्णाय (bhūṣṇāya) भूष्णाभ्याम् (bhūṣṇābhyām) भूष्णेभ्यः (bhūṣṇebhyaḥ)
Ablative भूष्णात् (bhūṣṇāt) भूष्णाभ्याम् (bhūṣṇābhyām) भूष्णेभ्यः (bhūṣṇebhyaḥ)
Genitive भूष्णस्य (bhūṣṇasya) भूष्णयोः (bhūṣṇayoḥ) भूष्णानाम् (bhūṣṇānām)
Locative भूष्णे (bhūṣṇe) भूष्णयोः (bhūṣṇayoḥ) भूष्णेषु (bhūṣṇeṣu)

Noun

edit

भूषण (bhūṣaṇa) stemn

  1. embellishment, ornament, decoration
    • c. 700 CE, Daṇḍin, Daśa-kumāra-carita :
      एकदा गतपितृकां क्षीणविभवां कांचन विरलभूषणां कुमारीं ददर्श
      ekadā gatapitṛkāṃ kṣīṇavibhavāṃ kāṃcana viralabhūṣaṇāṃ kumārīṃ dadarśa
      once, he saw a girl from (the village) Kâñcî, sparse in ornaments and having grown meager, whose father had left

Declension

edit
Neuter a-stem declension of भूषण
Nom. sg. भूष्णम् (bhūṣṇam)
Gen. sg. भूष्णस्य (bhūṣṇasya)
Singular Dual Plural
Nominative भूष्णम् (bhūṣṇam) भूष्णे (bhūṣṇe) भूष्णानि (bhūṣṇāni)
Vocative भूष्ण (bhūṣṇa) भूष्णे (bhūṣṇe) भूष्णानि (bhūṣṇāni)
Accusative भूष्णम् (bhūṣṇam) भूष्णे (bhūṣṇe) भूष्णानि (bhūṣṇāni)
Instrumental भूष्णेन (bhūṣṇena) भूष्णाभ्याम् (bhūṣṇābhyām) भूष्णैः (bhūṣṇaiḥ)
Dative भूष्णाय (bhūṣṇāya) भूष्णाभ्याम् (bhūṣṇābhyām) भूष्णेभ्यः (bhūṣṇebhyaḥ)
Ablative भूष्णात् (bhūṣṇāt) भूष्णाभ्याम् (bhūṣṇābhyām) भूष्णेभ्यः (bhūṣṇebhyaḥ)
Genitive भूष्णस्य (bhūṣṇasya) भूष्णयोः (bhūṣṇayoḥ) भूष्णानाम् (bhūṣṇānām)
Locative भूष्णे (bhūṣṇe) भूष्णयोः (bhūṣṇayoḥ) भूष्णेषु (bhūṣṇeṣu)

Descendants

edit

See also

edit

References

edit