भेषज्य

Sanskrit edit

Etymology edit

From Proto-Indo-Iranian *bʰayšaĵyas (curative). Cognate with Avestan 𐬠𐬀𐬉𐬱𐬀𐬰𐬌𐬌𐬀 (baēšaziia, curative).

Pronunciation edit

Adjective edit

भेषज्य (bheṣajyá) stem

  1. curative

Declension edit

Masculine a-stem declension of भेषज्य (bheṣajyà)
Singular Dual Plural
Nominative भेषज्यः
bheṣajyàḥ
भेषज्यौ / भेषज्या¹
bheṣajyaù / bheṣajyā̀¹
भेषज्याः / भेषज्यासः¹
bheṣajyā̀ḥ / bheṣajyā̀saḥ¹
Vocative भेषज्य
bhéṣajya
भेषज्यौ / भेषज्या¹
bhéṣajyau / bhéṣajyā¹
भेषज्याः / भेषज्यासः¹
bhéṣajyāḥ / bhéṣajyāsaḥ¹
Accusative भेषज्यम्
bheṣajyàm
भेषज्यौ / भेषज्या¹
bheṣajyaù / bheṣajyā̀¹
भेषज्यान्
bheṣajyā̀n
Instrumental भेषज्येन
bheṣajyèna
भेषज्याभ्याम्
bheṣajyā̀bhyām
भेषज्यैः / भेषज्येभिः¹
bheṣajyaìḥ / bheṣajyèbhiḥ¹
Dative भेषज्याय
bheṣajyā̀ya
भेषज्याभ्याम्
bheṣajyā̀bhyām
भेषज्येभ्यः
bheṣajyèbhyaḥ
Ablative भेषज्यात्
bheṣajyā̀t
भेषज्याभ्याम्
bheṣajyā̀bhyām
भेषज्येभ्यः
bheṣajyèbhyaḥ
Genitive भेषज्यस्य
bheṣajyàsya
भेषज्ययोः
bheṣajyàyoḥ
भेषज्यानाम्
bheṣajyā̀nām
Locative भेषज्ये
bheṣajyè
भेषज्ययोः
bheṣajyàyoḥ
भेषज्येषु
bheṣajyèṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भेषज्या (bheṣajyā̀)
Singular Dual Plural
Nominative भेषज्या
bheṣajyā̀
भेषज्ये
bheṣajyè
भेषज्याः
bheṣajyā̀ḥ
Vocative भेषज्ये
bhéṣajye
भेषज्ये
bhéṣajye
भेषज्याः
bhéṣajyāḥ
Accusative भेषज्याम्
bheṣajyā̀m
भेषज्ये
bheṣajyè
भेषज्याः
bheṣajyā̀ḥ
Instrumental भेषज्यया / भेषज्या¹
bheṣajyàyā / bheṣajyā̀¹
भेषज्याभ्याम्
bheṣajyā̀bhyām
भेषज्याभिः
bheṣajyā̀bhiḥ
Dative भेषज्यायै
bheṣajyā̀yai
भेषज्याभ्याम्
bheṣajyā̀bhyām
भेषज्याभ्यः
bheṣajyā̀bhyaḥ
Ablative भेषज्यायाः / भेषज्यायै²
bheṣajyā̀yāḥ / bheṣajyā̀yai²
भेषज्याभ्याम्
bheṣajyā̀bhyām
भेषज्याभ्यः
bheṣajyā̀bhyaḥ
Genitive भेषज्यायाः / भेषज्यायै²
bheṣajyā̀yāḥ / bheṣajyā̀yai²
भेषज्ययोः
bheṣajyàyoḥ
भेषज्यानाम्
bheṣajyā̀nām
Locative भेषज्यायाम्
bheṣajyā̀yām
भेषज्ययोः
bheṣajyàyoḥ
भेषज्यासु
bheṣajyā̀su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भेषज्य (bheṣajyà)
Singular Dual Plural
Nominative भेषज्यम्
bheṣajyàm
भेषज्ये
bheṣajyè
भेषज्यानि / भेषज्या¹
bheṣajyā̀ni / bheṣajyā̀¹
Vocative भेषज्य
bhéṣajya
भेषज्ये
bhéṣajye
भेषज्यानि / भेषज्या¹
bhéṣajyāni / bhéṣajyā¹
Accusative भेषज्यम्
bheṣajyàm
भेषज्ये
bheṣajyè
भेषज्यानि / भेषज्या¹
bheṣajyā̀ni / bheṣajyā̀¹
Instrumental भेषज्येन
bheṣajyèna
भेषज्याभ्याम्
bheṣajyā̀bhyām
भेषज्यैः / भेषज्येभिः¹
bheṣajyaìḥ / bheṣajyèbhiḥ¹
Dative भेषज्याय
bheṣajyā̀ya
भेषज्याभ्याम्
bheṣajyā̀bhyām
भेषज्येभ्यः
bheṣajyèbhyaḥ
Ablative भेषज्यात्
bheṣajyā̀t
भेषज्याभ्याम्
bheṣajyā̀bhyām
भेषज्येभ्यः
bheṣajyèbhyaḥ
Genitive भेषज्यस्य
bheṣajyàsya
भेषज्ययोः
bheṣajyàyoḥ
भेषज्यानाम्
bheṣajyā̀nām
Locative भेषज्ये
bheṣajyè
भेषज्ययोः
bheṣajyàyoḥ
भेषज्येषु
bheṣajyèṣu
Notes
  • ¹Vedic

Related terms edit