Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-European *bʰewg- (to enjoy, consume). Cognate with Latin fungor, whence English function and fungible.

Pronunciation

edit

Verb

edit

भोजति (bhojati) third-singular indicative (class 1, type P, root भुज्)

  1. to enjoy, revel in
  2. to consume, eat
  3. to use, utilize
  4. to possess, govern

Conjugation

edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: भोजितुम् (bhojitum)
Undeclinable
Infinitive भोजितुम्
bhojitum
Gerund भोजित्वा
bhojitvā
Participles
Masculine/Neuter Gerundive भोज्य / भोजितव्य / भोजनीय
bhojya / bhojitavya / bhojanīya
Feminine Gerundive भोज्या / भोजितव्या / भोजनीया
bhojyā / bhojitavyā / bhojanīyā
Masculine/Neuter Past Passive Participle भोजित
bhojita
Feminine Past Passive Participle भोजिता
bhojitā
Masculine/Neuter Past Active Participle भोजितवत्
bhojitavat
Feminine Past Active Participle भोजितवती
bhojitavatī
 Present: भोजति (bhojati), भोजते (bhojate), भुज्यते (bhujyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third भोजति
bhojati
भोजतः
bhojataḥ
भोजन्ति
bhojanti
भोजते
bhojate
भोजेते
bhojete
भोजन्ते
bhojante
भुज्यते
bhujyate
भुज्येते
bhujyete
भुज्यन्ते
bhujyante
Second भोजसि
bhojasi
भोजथः
bhojathaḥ
भोजथ
bhojatha
भोजसे
bhojase
भोजेथे
bhojethe
भोजध्वे
bhojadhve
भुज्यसे
bhujyase
भुज्येथे
bhujyethe
भुज्यध्वे
bhujyadhve
First भोजामि
bhojāmi
भोजावः
bhojāvaḥ
भोजामः
bhojāmaḥ
भोजे
bhoje
भोजावहे
bhojāvahe
भोजामहे
bhojāmahe
भुज्ये
bhujye
भुज्यावहे
bhujyāvahe
भुज्यामहे
bhujyāmahe
Imperative Mood
Third भोजतु
bhojatu
भोजताम्
bhojatām
भोजन्तु
bhojantu
भोजताम्
bhojatām
भोजेताम्
bhojetām
भोजन्ताम्
bhojantām
भुज्यताम्
bhujyatām
भुज्येताम्
bhujyetām
भुज्यन्ताम्
bhujyantām
Second भोज
bhoja
भोजतम्
bhojatam
भोजत
bhojata
भोजस्व
bhojasva
भोजेथाम्
bhojethām
भोजध्वम्
bhojadhvam
भुज्यस्व
bhujyasva
भुज्येथाम्
bhujyethām
भुज्यध्वम्
bhujyadhvam
First भोजानि
bhojāni
भोजाव
bhojāva
भोजाम
bhojāma
भोजै
bhojai
भोजावहै
bhojāvahai
भोजामहै
bhojāmahai
भुज्यै
bhujyai
भुज्यावहै
bhujyāvahai
भुज्यामहै
bhujyāmahai
Optative Mood
Third भोजेत्
bhojet
भोजेताम्
bhojetām
भोजेयुः
bhojeyuḥ
भोजेत
bhojeta
भोजेयाताम्
bhojeyātām
भोजेरन्
bhojeran
भुज्येत
bhujyeta
भुज्येयाताम्
bhujyeyātām
भुज्येरन्
bhujyeran
Second भोजेः
bhojeḥ
भोजेतम्
bhojetam
भोजेत
bhojeta
भोजेथाः
bhojethāḥ
भोजेयाथाम्
bhojeyāthām
भोजेध्वम्
bhojedhvam
भुज्येथाः
bhujyethāḥ
भुज्येयाथाम्
bhujyeyāthām
भुज्येध्वम्
bhujyedhvam
First भोजेयम्
bhojeyam
भोजेव
bhojeva
भोजेमः
bhojemaḥ
भोजेय
bhojeya
भोजेवहि
bhojevahi
भोजेमहि
bhojemahi
भुज्येय
bhujyeya
भुज्येवहि
bhujyevahi
भुज्येमहि
bhujyemahi
Participles
भोजत्
bhojat
or भोजन्त्
bhojant
भोजमान
bhojamāna
भुज्यमान
bhujyamāna
 Imperfect: अभोजत् (abhojat), अभोजत (abhojata), अभुज्यत (abhujyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अभोजत्
abhojat
अभोजताम्
abhojatām
अभोजन्
abhojan
अभोजत
abhojata
अभोजेताम्
abhojetām
अभोजन्त
abhojanta
अभुज्यत
abhujyata
अभुज्येताम्
abhujyetām
अभुज्यन्त
abhujyanta
Second अभोजः
abhojaḥ
अभोजतम्
abhojatam
अभोजत
abhojata
अभोजथाः
abhojathāḥ
अभोजेथाम्
abhojethām
अभोजध्वम्
abhojadhvam
अभुज्यथाः
abhujyathāḥ
अभुज्येथाम्
abhujyethām
अभुज्यध्वम्
abhujyadhvam
First अभोजम्
abhojam
अभोजाव
abhojāva
अभोजाम
abhojāma
अभोजे
abhoje
अभोजावहि
abhojāvahi
अभोजामहि
abhojāmahi
अभुज्ये
abhujye
अभुज्यावहि
abhujyāvahi
अभुज्यामहि
abhujyāmahi
Future: भोक्ष्यति (bhokṣyati), भोक्ष्यते (bhokṣyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third भोक्ष्यति
bhokṣyati
भोक्ष्यतः
bhokṣyataḥ
भोक्ष्यन्ति
bhokṣyanti
भोक्ष्यते
bhokṣyate
भोक्ष्येते
bhokṣyete
भोक्ष्यन्ते
bhokṣyante
Second भोक्ष्यसि
bhokṣyasi
भोक्ष्यथः
bhokṣyathaḥ
भोक्ष्यथ
bhokṣyatha
भोक्ष्यसे
bhokṣyase
भोक्ष्येथे
bhokṣyethe
भोक्ष्यध्वे
bhokṣyadhve
First भोक्ष्यामि
bhokṣyāmi
भोक्ष्यावः
bhokṣyāvaḥ
भोक्ष्यामः / भोक्ष्यामसि¹
bhokṣyāmaḥ / bhokṣyāmasi¹
भोक्ष्ये
bhokṣye
भोक्ष्यावहे
bhokṣyāvahe
भोक्ष्यामहे
bhokṣyāmahe
Participles
भोक्ष्यत्
bhokṣyat
भोक्ष्यमाण
bhokṣyamāṇa
Notes
  • ¹Vedic
Conditional: अभोक्ष्यत् (ábhokṣyat), अभोक्ष्यत (ábhokṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभोक्ष्यत्
ábhokṣyat
अभोक्ष्यताम्
ábhokṣyatām
अभोक्ष्यन्
ábhokṣyan
अभोक्ष्यत
ábhokṣyata
अभोक्ष्येताम्
ábhokṣyetām
अभोक्ष्यन्त
ábhokṣyanta
Second अभोक्ष्यः
ábhokṣyaḥ
अभोक्ष्यतम्
ábhokṣyatam
अभोक्ष्यत
ábhokṣyata
अभोक्ष्यथाः
ábhokṣyathāḥ
अभोक्ष्येथाम्
ábhokṣyethām
अभोक्ष्यध्वम्
ábhokṣyadhvam
First अभोक्ष्यम्
ábhokṣyam
अभोक्ष्याव
ábhokṣyāva
अभोक्ष्याम
ábhokṣyāma
अभोक्ष्ये
ábhokṣye
अभोक्ष्यावहि
ábhokṣyāvahi
अभोक्ष्यामहि
ábhokṣyāmahi
Aorist: अभौक्षीत् (abhaukṣīt) or अभौक् (abhauk), अभौक्त (abhaukta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभौक्षीत् / अभौक्¹
abhaukṣīt / abhauk¹
अभौक्ताम्
abhauktām
अभौक्षुः
abhaukṣuḥ
अभौक्त
abhaukta
अभौक्षाताम्
abhaukṣātām
अभौक्षत
abhaukṣata
Second अभौक्षीः / अभौक्¹
abhaukṣīḥ / abhauk¹
अभौक्तम्
abhauktam
अभौक्त
abhaukta
अभौक्थाः
abhaukthāḥ
अभौक्षाथाम्
abhaukṣāthām
अभौग्ध्वम्
abhaugdhvam
First अभौक्षम्
abhaukṣam
अभौक्ष्व
abhaukṣva
अभौक्ष्म
abhaukṣma
अभौक्षि
abhaukṣi
अभौक्ष्वहि
abhaukṣvahi
अभौक्ष्महि
abhaukṣmahi
Notes
  • ¹Vedic

References

edit