भ्रमति

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *bʰrámati, from Proto-Indo-Iranian *bʰrámati, from Proto-Indo-European *bʰrém-eti, from *bʰrem- (to make noise). Cognate with Ancient Greek βρέμω (brémō), Latin fremere, English brim.

Pronunciation edit

Verb edit

भ्रमति (bhrámati) third-singular present indicative (root भ्रम्, class 1, type P)

  1. to wander or roam about, rove, ramble (with देशम्, to wander through or over a country ; with भिक्षाम्, go about begging) MBh. Kāv. &c.
  2. to fly about (as bees) Kāv. Var.
  3. to roll about (as the eyes) Kāvyâd.
  4. to wag (as the tongue) ṠārṅgP.
  5. to quiver (as the fetus in the womb) BhP.
  6. to move to and fro or unsteadily, flicker, flutter, reel, totter ṠBr. Kālid. Pur.
  7. to move round, circulate, revolve (as stars) MBh. Hariv. Sūryas.
  8. to spread, be current (as news) Daṡ.
  9. to waver, be perplexed, doubt, err Bhag. Pur. Siddh. : Pass. aor. अभ्रामि (impers., with ते, ‘you have wandered or roamed about’) R. : Caus. भ्रामयति (mc. also °ते ; aor. अबिभ्रमत्: Pass. भ्राम्यते), to cause to wander or roam, drive or move about, agitate MBh. Kāv. &c.
  10. (with पटहम् or °ह-घोषणाम्), to move a drum about, proclaim by beat of drum Kathās.
  11. to cause to move or turn round or revolve, swing, brandish Up. MBh. Kāv. &c.
  12. to drive through (acc.) in a chariot Cat.
  13. to disarrange Kauṡ.
  14. to cause to err, confuse Hariv. MārkP.
  15. to move or roam about (aor. अबिभ्रमत् ; B. अबभ्रमत्) R. : Desid. बिभ्रमिषति Gr.: Intens. बम्भ्रमीति, बम्भ्रम्यते (also with pass. meaning) and बम्भ्रान्ति (only Gr.), to roam about repeatedly or frequently, wander through, circumambulate Hariv. Var. Ṡatr.

Conjugation edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: भ्रमितुम् (bhrámitum)
Undeclinable
Infinitive भ्रमितुम्
bhrámitum
Gerund भ्रमित्वा
bhramitvā́
Participles
Masculine/Neuter Gerundive भ्रम्य / भ्रमितव्य / भ्रमणीय
bhrámya / bhramitavya / bhramaṇīya
Feminine Gerundive भ्रम्या / भ्रमितव्या / भ्रमणीया
bhrámyā / bhramitavyā / bhramaṇīyā
Masculine/Neuter Past Passive Participle भ्रमित
bhramitá
Feminine Past Passive Participle भ्रमिता
bhramitā́
Masculine/Neuter Past Active Participle भ्रमितवत्
bhramitávat
Feminine Past Active Participle भ्रमितवती
bhramitávatī
Present: भ्रमति (bhrámati), भ्रमते (bhrámate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third भ्रमति
bhrámati
भ्रमतः
bhrámataḥ
भ्रमन्ति
bhrámanti
भ्रमते
bhrámate
भ्रमेते
bhrámete
भ्रमन्ते
bhrámante
Second भ्रमसि
bhrámasi
भ्रमथः
bhrámathaḥ
भ्रमथ
bhrámatha
भ्रमसे
bhrámase
भ्रमेथे
bhrámethe
भ्रमध्वे
bhrámadhve
First भ्रमामि
bhrámāmi
भ्रमावः
bhrámāvaḥ
भ्रमामः
bhrámāmaḥ
भ्रमे
bhráme
भ्रमावहे
bhrámāvahe
भ्रमामहे
bhrámāmahe
Imperative
Third भ्रमतु
bhrámatu
भ्रमताम्
bhrámatām
भ्रमन्तु
bhrámantu
भ्रमताम्
bhrámatām
भ्रमेताम्
bhrámetām
भ्रमन्ताम्
bhrámantām
Second भ्रम
bhráma
भ्रमतम्
bhrámatam
भ्रमत
bhrámata
भ्रमस्व
bhrámasva
भ्रमेथाम्
bhrámethām
भ्रमध्वम्
bhrámadhvam
First भ्रमाणि
bhrámāṇi
भ्रमाव
bhrámāva
भ्रमाम
bhrámāma
भ्रमै
bhrámai
भ्रमावहै
bhrámāvahai
भ्रमामहै
bhrámāmahai
Optative/Potential
Third भ्रमेत्
bhrámet
भ्रमेताम्
bhrámetām
भ्रमेयुः
bhrámeyuḥ
भ्रमेत
bhrámeta
भ्रमेयाताम्
bhrámeyātām
भ्रमेरन्
bhrámeran
Second भ्रमेः
bhrámeḥ
भ्रमेतम्
bhrámetam
भ्रमेत
bhrámeta
भ्रमेथाः
bhrámethāḥ
भ्रमेयाथाम्
bhrámeyāthām
भ्रमेध्वम्
bhrámedhvam
First भ्रमेयम्
bhrámeyam
भ्रमेव
bhrámeva
भ्रमेम
bhrámema
भ्रमेय
bhrámeya
भ्रमेवहि
bhrámevahi
भ्रमेमहि
bhrámemahi
Participles
भ्रमत्
bhrámat
भ्रममाण
bhrámamāṇa
Imperfect: अभ्रमत् (ábhramat), अभ्रमत (ábhramata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभ्रमत्
ábhramat
अभ्रमताम्
ábhramatām
अभ्रमन्
ábhraman
अभ्रमत
ábhramata
अभ्रमेताम्
ábhrametām
अभ्रमन्त
ábhramanta
Second अभ्रमः
ábhramaḥ
अभ्रमतम्
ábhramatam
अभ्रमत
ábhramata
अभ्रमथाः
ábhramathāḥ
अभ्रमेथाम्
ábhramethām
अभ्रमध्वम्
ábhramadhvam
First अभ्रमम्
ábhramam
अभ्रमाव
ábhramāva
अभ्रमाम
ábhramāma
अभ्रमे
ábhrame
अभ्रमावहि
ábhramāvahi
अभ्रमामहि
ábhramāmahi
Future: भ्रमिष्यति (bhramiṣyáti), भ्रमिष्यते (bhramiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third भ्रमिष्यति
bhramiṣyáti
भ्रमिष्यतः
bhramiṣyátaḥ
भ्रमिष्यन्ति
bhramiṣyánti
भ्रमिष्यते
bhramiṣyáte
भ्रमिष्येते
bhramiṣyéte
भ्रमिष्यन्ते
bhramiṣyánte
Second भ्रमिष्यसि
bhramiṣyási
भ्रमिष्यथः
bhramiṣyáthaḥ
भ्रमिष्यथ
bhramiṣyátha
भ्रमिष्यसे
bhramiṣyáse
भ्रमिष्येथे
bhramiṣyéthe
भ्रमिष्यध्वे
bhramiṣyádhve
First भ्रमिष्यामि
bhramiṣyā́mi
भ्रमिष्यावः
bhramiṣyā́vaḥ
भ्रमिष्यामः
bhramiṣyā́maḥ
भ्रमिष्ये
bhramiṣyé
भ्रमिष्यावहे
bhramiṣyā́vahe
भ्रमिष्यामहे
bhramiṣyā́mahe
Participles
भ्रमिष्यत्
bhramiṣyát
भ्रमिष्यमाण
bhramiṣyámāṇa
Conditional: अभ्रमिष्यत् (ábhramiṣyat), अभ्रमिष्यत (ábhramiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभ्रमिष्यत्
ábhramiṣyat
अभ्रमिष्यताम्
ábhramiṣyatām
अभ्रमिष्यन्
ábhramiṣyan
अभ्रमिष्यत
ábhramiṣyata
अभ्रमिष्येताम्
ábhramiṣyetām
अभ्रमिष्यन्त
ábhramiṣyanta
Second अभ्रमिष्यः
ábhramiṣyaḥ
अभ्रमिष्यतम्
ábhramiṣyatam
अभ्रमिष्यत
ábhramiṣyata
अभ्रमिष्यथाः
ábhramiṣyathāḥ
अभ्रमिष्येथाम्
ábhramiṣyethām
अभ्रमिष्यध्वम्
ábhramiṣyadhvam
First अभ्रमिष्यम्
ábhramiṣyam
अभ्रमिष्याव
ábhramiṣyāva
अभ्रमिष्याम
ábhramiṣyāma
अभ्रमिष्ये
ábhramiṣye
अभ्रमिष्यावहि
ábhramiṣyāvahi
अभ्रमिष्यामहि
ábhramiṣyāmahi
Aorist: अभ्रमीत् (ábhramīt), अभ्रमिष्ट (ábhramiṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभ्रमीत्
ábhramīt
अभ्रमिष्टाम्
ábhramiṣṭām
अभ्रमिषुः
ábhramiṣuḥ
अभ्रमिष्ट
ábhramiṣṭa
अभ्रमिषाताम्
ábhramiṣātām
अभ्रमिषत
ábhramiṣata
Second अभ्रमीः
ábhramīḥ
अभ्रमिष्टम्
ábhramiṣṭam
अभ्रमिष्ट
ábhramiṣṭa
अभ्रमिष्ठाः
ábhramiṣṭhāḥ
अभ्रमिषाथाम्
ábhramiṣāthām
अभ्रमिढ्वम्
ábhramiḍhvam
First अभ्रमिषम्
ábhramiṣam
अभ्रमिष्व
ábhramiṣva
अभ्रमिष्म
ábhramiṣma
अभ्रमिषि
ábhramiṣi
अभ्रमिष्वहि
ábhramiṣvahi
अभ्रमिष्महि
ábhramiṣmahi
Benedictive/Precative: भ्रम्यात् (bhramyā́t), भ्रमिषीष्ट (bhramiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third भ्रम्यात्
bhramyā́t
भ्रम्यास्ताम्
bhramyā́stām
भ्रम्यासुः
bhramyā́suḥ
भ्रमिषीष्ट
bhramiṣīṣṭá
भ्रमिषीयास्ताम्¹
bhramiṣīyā́stām¹
भ्रमिषीरन्
bhramiṣīrán
Second भ्रम्याः
bhramyā́ḥ
भ्रम्यास्तम्
bhramyā́stam
भ्रम्यास्त
bhramyā́sta
भ्रमिषीष्ठाः
bhramiṣīṣṭhā́ḥ
भ्रमिषीयास्थाम्¹
bhramiṣīyā́sthām¹
भ्रमिषीढ्वम्
bhramiṣīḍhvám
First भ्रम्यासम्
bhramyā́sam
भ्रम्यास्व
bhramyā́sva
भ्रम्यास्म
bhramyā́sma
भ्रमिषीय
bhramiṣīyá
भ्रमिषीवहि
bhramiṣīváhi
भ्रमिषीमहि
bhramiṣīmáhi
Notes
  • ¹Uncertain
Perfect: बभ्राम (babhrā́ma), भ्रेमे (bhremé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third बभ्राम
babhrā́ma
भ्रेमतुः
bhremátuḥ
भ्रेमुः
bhremúḥ
भ्रेमे
bhremé
भ्रेमाते
bhremā́te
भ्रेमिरे
bhremiré
Second बभ्रन्थ / भ्रेमिथ¹
babhrántha / bhremithá¹
भ्रेमथुः
bhremáthuḥ
भ्रेम
bhremá
भ्रेमिषे
bhremiṣé
भ्रेमाथे
bhremā́the
भ्रेमिध्वे
bhremidhvé
First बभ्रम / बभ्राम¹
babhráma / babhrā́ma¹
भ्रेमिव
bhremivá
भ्रेमिम
bhremimá
भ्रेमे
bhremé
भ्रेमिवहे
bhremiváhe
भ्रेमिमहे
bhremimáhe
Participles
भ्रेमिवांस्
bhremivā́ṃs
भ्रेमाण
bhremāṇá
Notes
  • ¹Later Sanskrit

References edit

Monier Williams (1899) “भ्रमति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 769.