मणिबन्ध

Hindi

edit

Pronunciation

edit
  • (Delhi) IPA(key): /mə.ɳɪ.bənd̪ʱ/, [mɐ.ɳɪ.bɐ̃n̪d̪ʱ]

Noun

edit

मणिबन्ध (maṇibandhm

  1. Alternative spelling of मणिबंध (maṇibandh)

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From मणि (maṇí, jewel) +‎ बन्ध (bandhá, fastening, binding).

Pronunciation

edit

Noun

edit

मणिबन्ध (maṇibandha) stemm

  1. the wrist
    Synonyms: see Thesaurus:मणिबन्ध
  2. the fastening or putting on of jewel

Declension

edit
Masculine a-stem declension of मणिबन्ध (maṇibandha)
Singular Dual Plural
Nominative मणिबन्धः
maṇibandhaḥ
मणिबन्धौ / मणिबन्धा¹
maṇibandhau / maṇibandhā¹
मणिबन्धाः / मणिबन्धासः¹
maṇibandhāḥ / maṇibandhāsaḥ¹
Vocative मणिबन्ध
maṇibandha
मणिबन्धौ / मणिबन्धा¹
maṇibandhau / maṇibandhā¹
मणिबन्धाः / मणिबन्धासः¹
maṇibandhāḥ / maṇibandhāsaḥ¹
Accusative मणिबन्धम्
maṇibandham
मणिबन्धौ / मणिबन्धा¹
maṇibandhau / maṇibandhā¹
मणिबन्धान्
maṇibandhān
Instrumental मणिबन्धेन
maṇibandhena
मणिबन्धाभ्याम्
maṇibandhābhyām
मणिबन्धैः / मणिबन्धेभिः¹
maṇibandhaiḥ / maṇibandhebhiḥ¹
Dative मणिबन्धाय
maṇibandhāya
मणिबन्धाभ्याम्
maṇibandhābhyām
मणिबन्धेभ्यः
maṇibandhebhyaḥ
Ablative मणिबन्धात्
maṇibandhāt
मणिबन्धाभ्याम्
maṇibandhābhyām
मणिबन्धेभ्यः
maṇibandhebhyaḥ
Genitive मणिबन्धस्य
maṇibandhasya
मणिबन्धयोः
maṇibandhayoḥ
मणिबन्धानाम्
maṇibandhānām
Locative मणिबन्धे
maṇibandhe
मणिबन्धयोः
maṇibandhayoḥ
मणिबन्धेषु
maṇibandheṣu
Notes
  • ¹Vedic

Descendants

edit
  • Hindi: मणिबंध (maṇibandh) (learned)

Further reading

edit