मण्डूक

Sanskrit edit

Etymology edit

Probably a substrate borrowing, as evidenced by many variants; possibly related to मण्डल (maṇḍala) and मण्ड (maṇḍa) and/or influenced by taboo.

Pronunciation edit

Noun edit

मण्डूक (maṇḍū́ka) stemm

  1. frog

Declension edit

Masculine a-stem declension of मण्डूक (maṇḍū́ka)
Singular Dual Plural
Nominative मण्डूकः
maṇḍū́kaḥ
मण्डूकौ / मण्डूका¹
maṇḍū́kau / maṇḍū́kā¹
मण्डूकाः / मण्डूकासः¹
maṇḍū́kāḥ / maṇḍū́kāsaḥ¹
Vocative मण्डूक
máṇḍūka
मण्डूकौ / मण्डूका¹
máṇḍūkau / máṇḍūkā¹
मण्डूकाः / मण्डूकासः¹
máṇḍūkāḥ / máṇḍūkāsaḥ¹
Accusative मण्डूकम्
maṇḍū́kam
मण्डूकौ / मण्डूका¹
maṇḍū́kau / maṇḍū́kā¹
मण्डूकान्
maṇḍū́kān
Instrumental मण्डूकेन
maṇḍū́kena
मण्डूकाभ्याम्
maṇḍū́kābhyām
मण्डूकैः / मण्डूकेभिः¹
maṇḍū́kaiḥ / maṇḍū́kebhiḥ¹
Dative मण्डूकाय
maṇḍū́kāya
मण्डूकाभ्याम्
maṇḍū́kābhyām
मण्डूकेभ्यः
maṇḍū́kebhyaḥ
Ablative मण्डूकात्
maṇḍū́kāt
मण्डूकाभ्याम्
maṇḍū́kābhyām
मण्डूकेभ्यः
maṇḍū́kebhyaḥ
Genitive मण्डूकस्य
maṇḍū́kasya
मण्डूकयोः
maṇḍū́kayoḥ
मण्डूकानाम्
maṇḍū́kānām
Locative मण्डूके
maṇḍū́ke
मण्डूकयोः
maṇḍū́kayoḥ
मण्डूकेषु
maṇḍū́keṣu
Notes
  • ¹Vedic

Descendants edit