मधुच्छन्दस्

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From मधु (mádhu, sweet) +‎ छन्दस् (chándas, hymn), literally whose hymns are sweet.

Pronunciation

edit
  • (Vedic) IPA(key): /mɐ.dʱut.t͡ɕʰɐ́n.dɐs/, [mɐ.dʱut̚.t͡ɕʰɐ́n.dɐs]
  • (Classical Sanskrit) IPA(key): /mɐ.d̪ʱut̪ˈt͡ɕʰɐn̪.d̪ɐs̪/, [mɐ.d̪ʱut̪̚ˈt͡ɕʰɐn̪.d̪ɐs̪]

Proper noun

edit

मधुच्छन्दस् (madhucchándas) stemm

  1. Madhuchhanda, son of Vishwamitra, and the composer of the 1st sukta of the first mandala of the Rigveda.
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.62.13:
      मुनेस्तद् वचनं श्रुत्वा मधुच्छन्दादयः सुताः।
      साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन्॥
      munestad vacanaṃ śrutvā madhucchandādayaḥ sutāḥ.
      sābhimānaṃ naraśreṣṭha salīlamidamabruvan.
      Hearing the aforesaid exhortation of Viśvāmitra, O jewel among men, his sons, of whom Madhucchandā was the eldest, proudly and lightly replied as follows

Declension

edit
Masculine as-stem declension of मधुच्छन्दस् (madhucchándas)
Singular Dual Plural
Nominative मधुच्छन्दाः
madhucchándāḥ
मधुच्छन्दसौ / मधुच्छन्दसा¹
madhucchándasau / madhucchándasā¹
मधुच्छन्दसः / मधुच्छन्दाः¹
madhucchándasaḥ / madhucchándāḥ¹
Vocative मधुच्छन्दः
mádhucchandaḥ
मधुच्छन्दसौ / मधुच्छन्दसा¹
mádhucchandasau / mádhucchandasā¹
मधुच्छन्दसः / मधुच्छन्दाः¹
mádhucchandasaḥ / mádhucchandāḥ¹
Accusative मधुच्छन्दसम् / मधुच्छन्दाम्¹
madhucchándasam / madhucchándām¹
मधुच्छन्दसौ / मधुच्छन्दसा¹
madhucchándasau / madhucchándasā¹
मधुच्छन्दसः / मधुच्छन्दाः¹
madhucchándasaḥ / madhucchándāḥ¹
Instrumental मधुच्छन्दसा
madhucchándasā
मधुच्छन्दोभ्याम्
madhucchándobhyām
मधुच्छन्दोभिः
madhucchándobhiḥ
Dative मधुच्छन्दसे
madhucchándase
मधुच्छन्दोभ्याम्
madhucchándobhyām
मधुच्छन्दोभ्यः
madhucchándobhyaḥ
Ablative मधुच्छन्दसः
madhucchándasaḥ
मधुच्छन्दोभ्याम्
madhucchándobhyām
मधुच्छन्दोभ्यः
madhucchándobhyaḥ
Genitive मधुच्छन्दसः
madhucchándasaḥ
मधुच्छन्दसोः
madhucchándasoḥ
मधुच्छन्दसाम्
madhucchándasām
Locative मधुच्छन्दसि
madhucchándasi
मधुच्छन्दसोः
madhucchándasoḥ
मधुच्छन्दःसु
madhucchándaḥsu
Notes
  • ¹Vedic