मरुद्वृधा

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Proper noun

edit

मरुद्वृधा (marúdvṛdhā) stemf

  1. (Vedic religion) a river goddess
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.75.5:
      इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं॑ सचता॒ परु॒ष्ण्या।
      अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये शृणु॒ह्या सु॒षोम॑या॥
      imáṃ me gaṅge yamune sarasvati śútudri stómaṃ sacatā páruṣṇyā́.
      asiknyā́ marudvṛdhe vitástayā́rjīkīye śṛṇuhyā́ suṣómayā.
      Accept this my praise, Gaṅgā, Yamunā, Sarasvatī, Śutudri, Paruṣṇi, Marudvṛdha with Asiknī,and Vitastā; listen, Ārjikīya with Suṣomā.

Declension

edit
Feminine ā-stem declension of मरुद्वृधा (marúdvṛdhā)
Singular Dual Plural
Nominative मरुद्वृधा
marúdvṛdhā
मरुद्वृधे
marúdvṛdhe
मरुद्वृधाः
marúdvṛdhāḥ
Vocative मरुद्वृधे
márudvṛdhe
मरुद्वृधे
márudvṛdhe
मरुद्वृधाः
márudvṛdhāḥ
Accusative मरुद्वृधाम्
marúdvṛdhām
मरुद्वृधे
marúdvṛdhe
मरुद्वृधाः
marúdvṛdhāḥ
Instrumental मरुद्वृधया / मरुद्वृधा¹
marúdvṛdhayā / marúdvṛdhā¹
मरुद्वृधाभ्याम्
marúdvṛdhābhyām
मरुद्वृधाभिः
marúdvṛdhābhiḥ
Dative मरुद्वृधायै
marúdvṛdhāyai
मरुद्वृधाभ्याम्
marúdvṛdhābhyām
मरुद्वृधाभ्यः
marúdvṛdhābhyaḥ
Ablative मरुद्वृधायाः / मरुद्वृधायै²
marúdvṛdhāyāḥ / marúdvṛdhāyai²
मरुद्वृधाभ्याम्
marúdvṛdhābhyām
मरुद्वृधाभ्यः
marúdvṛdhābhyaḥ
Genitive मरुद्वृधायाः / मरुद्वृधायै²
marúdvṛdhāyāḥ / marúdvṛdhāyai²
मरुद्वृधयोः
marúdvṛdhayoḥ
मरुद्वृधानाम्
marúdvṛdhānām
Locative मरुद्वृधायाम्
marúdvṛdhāyām
मरुद्वृधयोः
marúdvṛdhayoḥ
मरुद्वृधासु
marúdvṛdhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas