महाराजन्

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of महा (mahā́, great) +‎ राजन् (rā́jan, king).

Pronunciation

edit

Noun

edit

महाराजन् (mahārā́jan) stemm

  1. (politics) a great king.

Declension

edit
Masculine an-stem declension of महाराजन् (mahārā́jan)
Singular Dual Plural
Nominative महाराजा
mahārā́jā
महाराजानौ / महाराजाना¹
mahārā́jānau / mahārā́jānā¹
महाराजानः
mahārā́jānaḥ
Vocative महाराजन्
máhārājan
महाराजानौ / महाराजाना¹
máhārājānau / máhārājānā¹
महाराजानः
máhārājānaḥ
Accusative महाराजानम्
mahārā́jānam
महाराजानौ / महाराजाना¹
mahārā́jānau / mahārā́jānā¹
महाराज्ञः
mahārā́jñaḥ
Instrumental महाराज्ञा
mahārā́jñā
महाराजभ्याम्
mahārā́jabhyām
महाराजभिः
mahārā́jabhiḥ
Dative महाराज्ञे
mahārā́jñe
महाराजभ्याम्
mahārā́jabhyām
महाराजभ्यः
mahārā́jabhyaḥ
Ablative महाराज्ञः
mahārā́jñaḥ
महाराजभ्याम्
mahārā́jabhyām
महाराजभ्यः
mahārā́jabhyaḥ
Genitive महाराज्ञः
mahārā́jñaḥ
महाराज्ञोः
mahārā́jñoḥ
महाराज्ञाम्
mahārā́jñām
Locative महाराज्ञि / महाराजनि / महाराजन्¹
mahārā́jñi / mahārā́jani / mahārā́jan¹
महाराज्ञोः
mahārā́jñoḥ
महाराजसु
mahārā́jasu
Notes
  • ¹Vedic

Synonyms

edit

Descendants

edit