महेन्द्र

Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of महा (mahā́, great) +‎ इन्द्र (índra, Indra).

Pronunciation edit

Proper noun edit

महेन्द्र (mahendrá) stemm

  1. the "great Indra", an epithet of Indra
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) I.6.2:
      महेन्द्रस्याहं देवयज्यया जेमानं महिमानं गमेयम्
      mahendrasyāhaṃ devayajyayā jemānaṃ mahimānaṃ gameyam
      By worship to the god Mahendra, may I attain superiority and greatness.

Declension edit

Masculine a-stem declension of महेन्द्र (mahendrá)
Singular Dual Plural
Nominative महेन्द्रः
mahendráḥ
महेन्द्रौ / महेन्द्रा¹
mahendraú / mahendrā́¹
महेन्द्राः / महेन्द्रासः¹
mahendrā́ḥ / mahendrā́saḥ¹
Vocative महेन्द्र
máhendra
महेन्द्रौ / महेन्द्रा¹
máhendrau / máhendrā¹
महेन्द्राः / महेन्द्रासः¹
máhendrāḥ / máhendrāsaḥ¹
Accusative महेन्द्रम्
mahendrám
महेन्द्रौ / महेन्द्रा¹
mahendraú / mahendrā́¹
महेन्द्रान्
mahendrā́n
Instrumental महेन्द्रेण
mahendréṇa
महेन्द्राभ्याम्
mahendrā́bhyām
महेन्द्रैः / महेन्द्रेभिः¹
mahendraíḥ / mahendrébhiḥ¹
Dative महेन्द्राय
mahendrā́ya
महेन्द्राभ्याम्
mahendrā́bhyām
महेन्द्रेभ्यः
mahendrébhyaḥ
Ablative महेन्द्रात्
mahendrā́t
महेन्द्राभ्याम्
mahendrā́bhyām
महेन्द्रेभ्यः
mahendrébhyaḥ
Genitive महेन्द्रस्य
mahendrásya
महेन्द्रयोः
mahendráyoḥ
महेन्द्राणाम्
mahendrā́ṇām
Locative महेन्द्रे
mahendré
महेन्द्रयोः
mahendráyoḥ
महेन्द्रेषु
mahendréṣu
Notes
  • ¹Vedic

Descendants edit