मात्सर्य

Sanskrit edit

Alternative scripts edit

Etymology edit

From मत्सर (matsara, jealous) +‎ -य (-ya).

Pronunciation edit

Noun edit

मात्सर्य (mātsarya) stemn (Classical Sanskrit)

  1. envy, jealousy
    Synonyms: ईर्ष्या (īrṣyā), असूया (asūyā)
    • c. 600 BCE – 200 BCE, Caraka, Caraka Saṃhitā 4.3.13.3-4:
      स्मार्तं हि ज्ञानमात्मनस्तस्यैव मनसोऽनुबन्धादनुवर्तते यस्यानुवृत्तिं पुरस्कृत्य पुरुषो जातिस्मर इत्युच्यते ।
      यानि खल्वस्य गर्भस्य सत्त्वजानि यान्यस्य सत्त्वतः सम्भवतः सम्भवन्ति तान्यनुव्याख्यास्यामः तद्यथा भक्तिः शीलं शौचं द्वेषः स्मृतिर्मोहस्त्यागो मात्सर्यं शौर्यं भयं क्रोधस्तन्द्रोत्साहस्तैक्ष्ण्यं मार्दवं गाम्भीर्यमनवस्थितत्वमित्येवमादयश्चान्ये ते सत्त्वविकारा यानुत्तरकालं सत्त्वभेदमधिकृत्योपदेक्ष्यामः ॥
      smārtaṃ hi jñānamātmanastasyaiva manasoʼnubandhādanuvartate yasyānuvṛttiṃ puraskṛtya puruṣo jātismara ityucyate .
      yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ .
      We shall now enumerate the mind-born parts of the embryo, i. e those that pass from the mind, to the embryo during its formation. These are - inclination, character, purity, hate, recollection, infatuation, liberality, envy, valour, fear, anger, torpor, enthusiasm, keenness, softness, profundity, fickleness, and such others; as also the conditions of the mind, which we shall later describe in connection with the analysis of mind. The mind is indeed of diverse dispositions; all these obtain in the same man but not at the same time. When a man is said to be of a particular disposition, he is said to be so by reason of its preponderance.
    • c. 800 CE, Ādi Śaṃkara, Nirvāṇa Ṣaṭka 3.1:
      न मे द्वेषरागौ न मे लोभमोहौ
      मदो नैव मे नैव मात्सर्यभावः ।
      na me dveṣarāgau na me lobhamohau
      mado naiva me naiva mātsaryabhāvaḥ .
      Neither do I have love and hate, nor greed and infatuation;
      Neither do I have intoxication nor envy

Declension edit

Neuter a-stem declension of मात्सर्य (mātsarya)
Singular Dual Plural
Nominative मात्सर्यम्
mātsaryam
मात्सर्ये
mātsarye
मात्सर्याणि
mātsaryāṇi
Vocative मात्सर्य
mātsarya
मात्सर्ये
mātsarye
मात्सर्याणि
mātsaryāṇi
Accusative मात्सर्यम्
mātsaryam
मात्सर्ये
mātsarye
मात्सर्याणि
mātsaryāṇi
Instrumental मात्सर्येण
mātsaryeṇa
मात्सर्याभ्याम्
mātsaryābhyām
मात्सर्यैः
mātsaryaiḥ
Dative मात्सर्याय
mātsaryāya
मात्सर्याभ्याम्
mātsaryābhyām
मात्सर्येभ्यः
mātsaryebhyaḥ
Ablative मात्सर्यात्
mātsaryāt
मात्सर्याभ्याम्
mātsaryābhyām
मात्सर्येभ्यः
mātsaryebhyaḥ
Genitive मात्सर्यस्य
mātsaryasya
मात्सर्ययोः
mātsaryayoḥ
मात्सर्याणाम्
mātsaryāṇām
Locative मात्सर्ये
mātsarye
मात्सर्ययोः
mātsaryayoḥ
मात्सर्येषु
mātsaryeṣu

References edit