मानुष्य

Sanskrit edit

Alternative scripts edit

Etymology edit

Vṛddhi derivative of मनुष्य (manuṣya)

Pronunciation edit

Noun edit

मानुष्य (mānuṣya) stemn

  1. human nature
  2. humanity

Declension edit

Neuter a-stem declension of मानुष्य (mānuṣya)
Singular Dual Plural
Nominative मानुष्यम्
mānuṣyam
मानुष्ये
mānuṣye
मानुष्याणि / मानुष्या¹
mānuṣyāṇi / mānuṣyā¹
Vocative मानुष्य
mānuṣya
मानुष्ये
mānuṣye
मानुष्याणि / मानुष्या¹
mānuṣyāṇi / mānuṣyā¹
Accusative मानुष्यम्
mānuṣyam
मानुष्ये
mānuṣye
मानुष्याणि / मानुष्या¹
mānuṣyāṇi / mānuṣyā¹
Instrumental मानुष्येण
mānuṣyeṇa
मानुष्याभ्याम्
mānuṣyābhyām
मानुष्यैः / मानुष्येभिः¹
mānuṣyaiḥ / mānuṣyebhiḥ¹
Dative मानुष्याय
mānuṣyāya
मानुष्याभ्याम्
mānuṣyābhyām
मानुष्येभ्यः
mānuṣyebhyaḥ
Ablative मानुष्यात्
mānuṣyāt
मानुष्याभ्याम्
mānuṣyābhyām
मानुष्येभ्यः
mānuṣyebhyaḥ
Genitive मानुष्यस्य
mānuṣyasya
मानुष्ययोः
mānuṣyayoḥ
मानुष्याणाम्
mānuṣyāṇām
Locative मानुष्ये
mānuṣye
मानुष्ययोः
mānuṣyayoḥ
मानुष्येषु
mānuṣyeṣu
Notes
  • ¹Vedic

Adjective edit

मानुष्य (mānuṣya) stem

  1. manly, human

Declension edit

Masculine a-stem declension of मानुष्य (mānuṣya)
Singular Dual Plural
Nominative मानुष्यः
mānuṣyaḥ
मानुष्यौ / मानुष्या¹
mānuṣyau / mānuṣyā¹
मानुष्याः / मानुष्यासः¹
mānuṣyāḥ / mānuṣyāsaḥ¹
Vocative मानुष्य
mānuṣya
मानुष्यौ / मानुष्या¹
mānuṣyau / mānuṣyā¹
मानुष्याः / मानुष्यासः¹
mānuṣyāḥ / mānuṣyāsaḥ¹
Accusative मानुष्यम्
mānuṣyam
मानुष्यौ / मानुष्या¹
mānuṣyau / mānuṣyā¹
मानुष्यान्
mānuṣyān
Instrumental मानुष्येण
mānuṣyeṇa
मानुष्याभ्याम्
mānuṣyābhyām
मानुष्यैः / मानुष्येभिः¹
mānuṣyaiḥ / mānuṣyebhiḥ¹
Dative मानुष्याय
mānuṣyāya
मानुष्याभ्याम्
mānuṣyābhyām
मानुष्येभ्यः
mānuṣyebhyaḥ
Ablative मानुष्यात्
mānuṣyāt
मानुष्याभ्याम्
mānuṣyābhyām
मानुष्येभ्यः
mānuṣyebhyaḥ
Genitive मानुष्यस्य
mānuṣyasya
मानुष्ययोः
mānuṣyayoḥ
मानुष्याणाम्
mānuṣyāṇām
Locative मानुष्ये
mānuṣye
मानुष्ययोः
mānuṣyayoḥ
मानुष्येषु
mānuṣyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मानुष्या (mānuṣyā)
Singular Dual Plural
Nominative मानुष्या
mānuṣyā
मानुष्ये
mānuṣye
मानुष्याः
mānuṣyāḥ
Vocative मानुष्ये
mānuṣye
मानुष्ये
mānuṣye
मानुष्याः
mānuṣyāḥ
Accusative मानुष्याम्
mānuṣyām
मानुष्ये
mānuṣye
मानुष्याः
mānuṣyāḥ
Instrumental मानुष्यया / मानुष्या¹
mānuṣyayā / mānuṣyā¹
मानुष्याभ्याम्
mānuṣyābhyām
मानुष्याभिः
mānuṣyābhiḥ
Dative मानुष्यायै
mānuṣyāyai
मानुष्याभ्याम्
mānuṣyābhyām
मानुष्याभ्यः
mānuṣyābhyaḥ
Ablative मानुष्यायाः / मानुष्यायै²
mānuṣyāyāḥ / mānuṣyāyai²
मानुष्याभ्याम्
mānuṣyābhyām
मानुष्याभ्यः
mānuṣyābhyaḥ
Genitive मानुष्यायाः / मानुष्यायै²
mānuṣyāyāḥ / mānuṣyāyai²
मानुष्ययोः
mānuṣyayoḥ
मानुष्याणाम्
mānuṣyāṇām
Locative मानुष्यायाम्
mānuṣyāyām
मानुष्ययोः
mānuṣyayoḥ
मानुष्यासु
mānuṣyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मानुष्य (mānuṣya)
Singular Dual Plural
Nominative मानुष्यम्
mānuṣyam
मानुष्ये
mānuṣye
मानुष्याणि / मानुष्या¹
mānuṣyāṇi / mānuṣyā¹
Vocative मानुष्य
mānuṣya
मानुष्ये
mānuṣye
मानुष्याणि / मानुष्या¹
mānuṣyāṇi / mānuṣyā¹
Accusative मानुष्यम्
mānuṣyam
मानुष्ये
mānuṣye
मानुष्याणि / मानुष्या¹
mānuṣyāṇi / mānuṣyā¹
Instrumental मानुष्येण
mānuṣyeṇa
मानुष्याभ्याम्
mānuṣyābhyām
मानुष्यैः / मानुष्येभिः¹
mānuṣyaiḥ / mānuṣyebhiḥ¹
Dative मानुष्याय
mānuṣyāya
मानुष्याभ्याम्
mānuṣyābhyām
मानुष्येभ्यः
mānuṣyebhyaḥ
Ablative मानुष्यात्
mānuṣyāt
मानुष्याभ्याम्
mānuṣyābhyām
मानुष्येभ्यः
mānuṣyebhyaḥ
Genitive मानुष्यस्य
mānuṣyasya
मानुष्ययोः
mānuṣyayoḥ
मानुष्याणाम्
mānuṣyāṇām
Locative मानुष्ये
mānuṣye
मानुष्ययोः
mānuṣyayoḥ
मानुष्येषु
mānuṣyeṣu
Notes
  • ¹Vedic

References edit