मेधाविन्

Sanskrit edit

Alternative scripts edit

Etymology edit

From मेधा (medhā́, wisdom, intelligence, prudence) +‎ -विन् (-vin).

Pronunciation edit

Adjective edit

मेधाविन् (medhāvín) stem

  1. intelligent, wise, intellectual

Declension edit

Masculine in-stem declension of मेधाविन् (medhāvín)
Singular Dual Plural
Nominative मेधावी
medhāvī́
मेधाविनौ / मेधाविना¹
medhāvínau / medhāvínā¹
मेधाविनः
medhāvínaḥ
Vocative मेधाविन्
médhāvin
मेधाविनौ / मेधाविना¹
médhāvinau / médhāvinā¹
मेधाविनः
médhāvinaḥ
Accusative मेधाविनम्
medhāvínam
मेधाविनौ / मेधाविना¹
medhāvínau / medhāvínā¹
मेधाविनः
medhāvínaḥ
Instrumental मेधाविना
medhāvínā
मेधाविभ्याम्
medhāvíbhyām
मेधाविभिः
medhāvíbhiḥ
Dative मेधाविने
medhāvíne
मेधाविभ्याम्
medhāvíbhyām
मेधाविभ्यः
medhāvíbhyaḥ
Ablative मेधाविनः
medhāvínaḥ
मेधाविभ्याम्
medhāvíbhyām
मेधाविभ्यः
medhāvíbhyaḥ
Genitive मेधाविनः
medhāvínaḥ
मेधाविनोः
medhāvínoḥ
मेधाविनाम्
medhāvínām
Locative मेधाविनि
medhāvíni
मेधाविनोः
medhāvínoḥ
मेधाविषु
medhāvíṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of मेधाविनी (medhāvínī)
Singular Dual Plural
Nominative मेधाविनी
medhāvínī
मेधाविन्यौ / मेधाविनी¹
medhāvínyau / medhāvínī¹
मेधाविन्यः / मेधाविनीः¹
medhāvínyaḥ / medhāvínīḥ¹
Vocative मेधाविनि
médhāvini
मेधाविन्यौ / मेधाविनी¹
médhāvinyau / médhāvinī¹
मेधाविन्यः / मेधाविनीः¹
médhāvinyaḥ / médhāvinīḥ¹
Accusative मेधाविनीम्
medhāvínīm
मेधाविन्यौ / मेधाविनी¹
medhāvínyau / medhāvínī¹
मेधाविनीः
medhāvínīḥ
Instrumental मेधाविन्या
medhāvínyā
मेधाविनीभ्याम्
medhāvínībhyām
मेधाविनीभिः
medhāvínībhiḥ
Dative मेधाविन्यै
medhāvínyai
मेधाविनीभ्याम्
medhāvínībhyām
मेधाविनीभ्यः
medhāvínībhyaḥ
Ablative मेधाविन्याः / मेधाविन्यै²
medhāvínyāḥ / medhāvínyai²
मेधाविनीभ्याम्
medhāvínībhyām
मेधाविनीभ्यः
medhāvínībhyaḥ
Genitive मेधाविन्याः / मेधाविन्यै²
medhāvínyāḥ / medhāvínyai²
मेधाविन्योः
medhāvínyoḥ
मेधाविनीनाम्
medhāvínīnām
Locative मेधाविन्याम्
medhāvínyām
मेधाविन्योः
medhāvínyoḥ
मेधाविनीषु
medhāvínīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of मेधाविन् (medhāvín)
Singular Dual Plural
Nominative मेधावि
medhāví
मेधाविनी
medhāvínī
मेधावीनि
medhāvī́ni
Vocative मेधावि / मेधाविन्
médhāvi / médhāvin
मेधाविनी
médhāvinī
मेधावीनि
médhāvīni
Accusative मेधावि
medhāví
मेधाविनी
medhāvínī
मेधावीनि
medhāvī́ni
Instrumental मेधाविना
medhāvínā
मेधाविभ्याम्
medhāvíbhyām
मेधाविभिः
medhāvíbhiḥ
Dative मेधाविने
medhāvíne
मेधाविभ्याम्
medhāvíbhyām
मेधाविभ्यः
medhāvíbhyaḥ
Ablative मेधाविनः
medhāvínaḥ
मेधाविभ्याम्
medhāvíbhyām
मेधाविभ्यः
medhāvíbhyaḥ
Genitive मेधाविनः
medhāvínaḥ
मेधाविनोः
medhāvínoḥ
मेधाविनाम्
medhāvínām
Locative मेधाविनि
medhāvíni
मेधाविनोः
medhāvínoḥ
मेधाविषु
medhāvíṣu

Noun edit

मेधाविन् (medhāvín) stemm

  1. a learned man, sage, scholar, pundit
  2. a parrot

Declension edit

Masculine in-stem declension of मेधाविन् (medhāvín)
Singular Dual Plural
Nominative मेधावी
medhāvī́
मेधाविनौ / मेधाविना¹
medhāvínau / medhāvínā¹
मेधाविनः
medhāvínaḥ
Vocative मेधाविन्
médhāvin
मेधाविनौ / मेधाविना¹
médhāvinau / médhāvinā¹
मेधाविनः
médhāvinaḥ
Accusative मेधाविनम्
medhāvínam
मेधाविनौ / मेधाविना¹
medhāvínau / medhāvínā¹
मेधाविनः
medhāvínaḥ
Instrumental मेधाविना
medhāvínā
मेधाविभ्याम्
medhāvíbhyām
मेधाविभिः
medhāvíbhiḥ
Dative मेधाविने
medhāvíne
मेधाविभ्याम्
medhāvíbhyām
मेधाविभ्यः
medhāvíbhyaḥ
Ablative मेधाविनः
medhāvínaḥ
मेधाविभ्याम्
medhāvíbhyām
मेधाविभ्यः
medhāvíbhyaḥ
Genitive मेधाविनः
medhāvínaḥ
मेधाविनोः
medhāvínoḥ
मेधाविनाम्
medhāvínām
Locative मेधाविनि
medhāvíni
मेधाविनोः
medhāvínoḥ
मेधाविषु
medhāvíṣu
Notes
  • ¹Vedic

Further reading edit