Hindi

edit

Etymology

edit

Borrowed from Sanskrit मेधा (medhā́).

Proper noun

edit

मेधा (medhāf

  1. a female given name, Medha, from Sanskrit

Declension

edit

Pali

edit

Alternative forms

edit

Noun

edit

मेधा f

  1. Devanagari script form of medhā

Sanskrit

edit

Alternative forms

edit

Etymology

edit

From Proto-Indo-Aryan *mazdʰáH, from Proto-Indo-Iranian *mazdʰáH, from Proto-Indo-European *mn̥s-dʰh₁-éh₂, from *men(s)dʰh₁- (to pay attention, wisdom), from *men- (mind) + *dʰeh₁- (to put). Cognate with Avestan 𐬨𐬀𐬰𐬛𐬁 (mazdā), Old Persian [script needed] (mazdā), Ancient Greek μανθάνω (manthánō, to learn).

Pronunciation

edit

Noun

edit

मेधा (medhā́) stemf

  1. wisdom, intelligence
  2. mental ability

Declension

edit
Feminine ā-stem declension of मेधा (medhā́)
Singular Dual Plural
Nominative मेधा
medhā́
मेधे
medhé
मेधाः
medhā́ḥ
Vocative मेधे
médhe
मेधे
médhe
मेधाः
médhāḥ
Accusative मेधाम्
medhā́m
मेधे
medhé
मेधाः
medhā́ḥ
Instrumental मेधया / मेधा¹
medháyā / medhā́¹
मेधाभ्याम्
medhā́bhyām
मेधाभिः
medhā́bhiḥ
Dative मेधायै
medhā́yai
मेधाभ्याम्
medhā́bhyām
मेधाभ्यः
medhā́bhyaḥ
Ablative मेधायाः / मेधायै²
medhā́yāḥ / medhā́yai²
मेधाभ्याम्
medhā́bhyām
मेधाभ्यः
medhā́bhyaḥ
Genitive मेधायाः / मेधायै²
medhā́yāḥ / medhā́yai²
मेधयोः
medháyoḥ
मेधानाम्
medhā́nām
Locative मेधायाम्
medhā́yām
मेधयोः
medháyoḥ
मेधासु
medhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

edit
  • Pali: medhā
  • Tamil: மேதை (mētai)

References

edit