Sanskrit

edit

Alternative forms

edit

Etymology

edit

From Proto-Indo-Iranian *mayšíH (ewe), from Proto-Indo-European *moysíh₂. Cognate with Avestan 𐬨𐬀𐬉𐬱𐬍 (maēšī). See मेष (meṣa) for more.

Pronunciation

edit

Noun

edit

मेषी (meṣī́) stemf

  1. a ewe
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.43.6:
      शं नः॑ कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये॑
      नृभ्यो॒ नारि॑भ्यो॒ गवे॑ ॥
      śáṃ naḥ karatyárvate sugáṃ meṣā́ya meṣyè.
      nṛ́bhyo nā́ribhyo gáve.
      May he (Rudra) grant health to our steeds, wellbeing to our rams and ewes,
      To men, to women, and to the cows.

Declension

edit
Feminine ī-stem declension of मेषी (meṣī́)
Singular Dual Plural
Nominative मेषी
meṣī́
मेष्यौ / मेषी¹
meṣyaù / meṣī́¹
मेष्यः / मेषीः¹
meṣyàḥ / meṣī́ḥ¹
Vocative मेषि
méṣi
मेष्यौ / मेषी¹
méṣyau / méṣī¹
मेष्यः / मेषीः¹
méṣyaḥ / méṣīḥ¹
Accusative मेषीम्
meṣī́m
मेष्यौ / मेषी¹
meṣyaù / meṣī́¹
मेषीः
meṣī́ḥ
Instrumental मेष्या
meṣyā́
मेषीभ्याम्
meṣī́bhyām
मेषीभिः
meṣī́bhiḥ
Dative मेष्यै
meṣyaí
मेषीभ्याम्
meṣī́bhyām
मेषीभ्यः
meṣī́bhyaḥ
Ablative मेष्याः / मेष्यै²
meṣyā́ḥ / meṣyaí²
मेषीभ्याम्
meṣī́bhyām
मेषीभ्यः
meṣī́bhyaḥ
Genitive मेष्याः / मेष्यै²
meṣyā́ḥ / meṣyaí²
मेष्योः
meṣyóḥ
मेषीणाम्
meṣī́ṇām
Locative मेष्याम्
meṣyā́m
मेष्योः
meṣyóḥ
मेषीषु
meṣī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas