Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From यज (yaja) +‎ -मान (-māna). The Sanskrit root is यज् (yaj) .

Pronunciation

edit

Adjective

edit

यजमान (yájamāna)

  1. worshipping, sacrificing

Declension

edit
Masculine a-stem declension of यजमान (yajamāna)
Singular Dual Plural
Nominative यजमानः
yajamānaḥ
यजमानौ / यजमाना¹
yajamānau / yajamānā¹
यजमानाः / यजमानासः¹
yajamānāḥ / yajamānāsaḥ¹
Vocative यजमान
yajamāna
यजमानौ / यजमाना¹
yajamānau / yajamānā¹
यजमानाः / यजमानासः¹
yajamānāḥ / yajamānāsaḥ¹
Accusative यजमानम्
yajamānam
यजमानौ / यजमाना¹
yajamānau / yajamānā¹
यजमानान्
yajamānān
Instrumental यजमानेन
yajamānena
यजमानाभ्याम्
yajamānābhyām
यजमानैः / यजमानेभिः¹
yajamānaiḥ / yajamānebhiḥ¹
Dative यजमानाय
yajamānāya
यजमानाभ्याम्
yajamānābhyām
यजमानेभ्यः
yajamānebhyaḥ
Ablative यजमानात्
yajamānāt
यजमानाभ्याम्
yajamānābhyām
यजमानेभ्यः
yajamānebhyaḥ
Genitive यजमानस्य
yajamānasya
यजमानयोः
yajamānayoḥ
यजमानानाम्
yajamānānām
Locative यजमाने
yajamāne
यजमानयोः
yajamānayoḥ
यजमानेषु
yajamāneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of यजमाना (yajamānā)
Singular Dual Plural
Nominative यजमाना
yajamānā
यजमाने
yajamāne
यजमानाः
yajamānāḥ
Vocative यजमाने
yajamāne
यजमाने
yajamāne
यजमानाः
yajamānāḥ
Accusative यजमानाम्
yajamānām
यजमाने
yajamāne
यजमानाः
yajamānāḥ
Instrumental यजमानया / यजमाना¹
yajamānayā / yajamānā¹
यजमानाभ्याम्
yajamānābhyām
यजमानाभिः
yajamānābhiḥ
Dative यजमानायै
yajamānāyai
यजमानाभ्याम्
yajamānābhyām
यजमानाभ्यः
yajamānābhyaḥ
Ablative यजमानायाः / यजमानायै²
yajamānāyāḥ / yajamānāyai²
यजमानाभ्याम्
yajamānābhyām
यजमानाभ्यः
yajamānābhyaḥ
Genitive यजमानायाः / यजमानायै²
yajamānāyāḥ / yajamānāyai²
यजमानयोः
yajamānayoḥ
यजमानानाम्
yajamānānām
Locative यजमानायाम्
yajamānāyām
यजमानयोः
yajamānayoḥ
यजमानासु
yajamānāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of यजमान (yajamāna)
Singular Dual Plural
Nominative यजमानम्
yajamānam
यजमाने
yajamāne
यजमानानि / यजमाना¹
yajamānāni / yajamānā¹
Vocative यजमान
yajamāna
यजमाने
yajamāne
यजमानानि / यजमाना¹
yajamānāni / yajamānā¹
Accusative यजमानम्
yajamānam
यजमाने
yajamāne
यजमानानि / यजमाना¹
yajamānāni / yajamānā¹
Instrumental यजमानेन
yajamānena
यजमानाभ्याम्
yajamānābhyām
यजमानैः / यजमानेभिः¹
yajamānaiḥ / yajamānebhiḥ¹
Dative यजमानाय
yajamānāya
यजमानाभ्याम्
yajamānābhyām
यजमानेभ्यः
yajamānebhyaḥ
Ablative यजमानात्
yajamānāt
यजमानाभ्याम्
yajamānābhyām
यजमानेभ्यः
yajamānebhyaḥ
Genitive यजमानस्य
yajamānasya
यजमानयोः
yajamānayoḥ
यजमानानाम्
yajamānānām
Locative यजमाने
yajamāne
यजमानयोः
yajamānayoḥ
यजमानेषु
yajamāneṣu
Notes
  • ¹Vedic

Noun

edit

यजमान (yajamāna) stemm

  1. one who commissions a sacrifice (ŚBr., etc.)
  2. patron, head of tribe, host (Paṅcat.)

Declension

edit
Masculine a-stem declension of यजमान
Nom. sg. यजमानः (yajamānaḥ)
Gen. sg. यजमानस्य (yajamānasya)
Singular Dual Plural
Nominative यजमानः (yajamānaḥ) यजमानौ (yajamānau) यजमानाः (yajamānāḥ)
Vocative यजमान (yajamāna) यजमानौ (yajamānau) यजमानाः (yajamānāḥ)
Accusative यजमानम् (yajamānam) यजमानौ (yajamānau) यजमानान् (yajamānān)
Instrumental यजमानेन (yajamānena) यजमानाभ्याम् (yajamānābhyām) यजमानैः (yajamānaiḥ)
Dative यजमानाय (yajamānāya) यजमानाभ्याम् (yajamānābhyām) यजमानेभ्यः (yajamānebhyaḥ)
Ablative यजमानात् (yajamānāt) यजमानाभ्याम् (yajamānābhyām) यजमानेभ्यः (yajamānebhyaḥ)
Genitive यजमानस्य (yajamānasya) यजमानयोः (yajamānayoḥ) यजमानानाम् (yajamānānām)
Locative यजमाने (yajamāne) यजमानयोः (yajamānayoḥ) यजमानेषु (yajamāneṣu)

Participle

edit

यजमान (yajamāna) present mediopassive participle (root यज्)

  1. present middle participle of यजति (yajati)

Descendants

edit

References

edit